________________
१११
२।८६]
२ अनुमानप्रस्तायः रागाद्यभ्यासादेः, तेन विना न भवन्तीति सङ्कल्पाद्यविनाचवः । ततो न युक्तमेतत्'-"कफप्रकृते' रामः तन्मूलश्चानुनयादयः । पिचप्रकृतेषः तदाश्रयावास्यादयः,वातप्रकृतेर्मोहः तनिमिसाश्च चापल्यादयः ।" [ ] इति ; तेषां सहपादिनिबन्धनत्यैवावलानवेलायां प्रतिपः । व्यभिचाराच कफप्रकृतावपि द्वेषादीनामुपलम्भात् । अय तत्प्रकृतेरन्यापि प्रकृतिरस्ति तासां साइर्यादिति, सन्न; द्वेषादिवत् सर्वस्यापि प्रकृत्यन्तरकार्यस्य तत्प्रकृतौं प्रसङ्गमात् । न चैवम्, कस्यचिदेव ५ दर्शनात् । दृष्टस्यैव तदन्तरं कारणं मान्यस्येति चेत् । तर्हि सत्त्वान्तरेऽपि कुतस्तद्भवेत् ! तत एवेति चेत्, प्रकृतेऽपि स्यात् अविशेषात् । अन्यत इति चेत् ; सिद्धो व्यभिचार:-पितादेदृष्टस्यापि तस्यान्यतो भावात् । तन्न तत्साकर्यात् तत्प्रकृती द्वेषादिः । अथ सोऽपि प्रकृतेरेव कार्यम् ; व्यर्थं तर्हि प्रकृत्यन्तरकल्प कार्याभावात् । तदन्तरस्यापि तसेच सर्व कार्यमिति चेत् ; एवमपि तमिहासातिशयसाम्ये तत्प्रकृतेः सर्वस्यापि समान एव रागादिः प्राप्नुयात् । न हि कारणस्याविशेषे विशेषः कार्यस्य, १० तस्यातद्वतुकल्वापत्तेः । न चैवम्, सत्यपि तरसाम्ये कचिद्रागादेरुरकर्षस्यान्यत्रापकर्षस्य ५ तारतम्येन प्रतीतेः । नाय दोषः, तत्साम्ये ऽपि स्वहेतुबलनिवद्वात् परिणतिविशेषाचदुपपत्तरिति चेत्, न तस्यापि
श्यस्य तदव्यभिचारात् । न प्रसौ रागादौ कचिदेव नियतो द्वेषादेरपि सत एवोपलम्भात् । ततो द्वेषादिवद्विलक्षणपरिणामजन्यस्यापि तत एवोपपत्तेः कथं तस्मान्नैव तस्माप्तिर्भवेत् । 'अथ अदृश्य एव तद्विशेषो रागादिवैषम्यहेतुः; स तर्हि सत्पादावेव कार्यविशेषादुनेठम्यः तस्यैव तद्धतुतया दृष्टेन फमादौ १५ विपर्ययात्, अन्यथा पर्वतादी धूमहेतुरपि विशेषः कचिदन्यत्रैवावकरुप्येत इति न पावक इति न कचिनियतो हेतुफलभावः । तन्न तद्विशेषकरूपनमुपपन्नम् । तदभावे प न कफादे रागादिविशेषस्तदविशेषात् । अविशिष्टादपि कारणात् कार्य वैषम्य दृश्यत एव यथा पृषिव्या रूपसंस्थानादिभेदः शरीरस्येति चेत्, ना तत्रापि तथैव चोद्यात् -कर्थ तवविशेषे तदेव इति ! सब कस्मान्न भवतीति चेत् । न, महाविशेषसहायात ततस्तदुपगमात् । अत एवोक्तम्
"अक्षादीनां विकारोऽयमात्मकर्मफलं भवेत् ।" इति । धर्मकीर्तिनाप्युक्तम्
"व्यभिचारान्न वातादिधर्मः प्रकृतिसकरात् । अदोषश्चेशदन्येऽपि धर्मः किं तस्य नेत्यते । न सर्वधर्मः सर्वेषां समरागप्रसङ्गतः । .---
-.. .-.-..१“चाकवर' -ता. टिक। तुलना-"वातप्रकृतेर्मोहः, पित्तप्रकृतेदेषः, कफप्रकते राग इति"-प्रय बार्तिकाल श१४। केचिदाह:-श्लेष्मंगाः सकाशाद्वाग: पिसाद देषो बाताम्मोह ति"तत्वसं०५०पू०५४ । २फफा प्रकृतिः स्वभावो यस्य गर्भादिमरणपर्यन्तस्यात्मनः-साटि०।३ "रागादीनामू"- ता०टि|४-तुवन्याप-आ०, ब०, प०।५ कथन साम्येष त-भा०,१०, प०।६ अन्यथा दृश्यत एव अ०, १०, प० ।-वे न का०,व०प०। ८-व्यादिरू-भा०, ब०, १०। हथिव्यादेः । १० न्यायवि० श्लो०२४६। ११ नेक्षने भा०, ५०, प० ।