________________
न्यायविनिमयविवरण
[२२८९ नाक्षसङ्कातः" इत्यातरर्थस्य तैयाख्यानात् । तस्माद्बुद्धिरिय पुरुषस्यैव स्वभावो न पृथिव्याः । चाकिस्तत्स्वभावत्वे दूषणमाह
नु जुधमा हिग्यत्वाइनुक्रिया। [ न भवेस्परिणामिस्वाद्विनाशानुपलक्षणात् ] ||८५ ॥ इति ।
बुद्धरवाहादिज्ञानस्य, पुरुष आत्मा तन्त्रं प्रधानं यस्यास्तस्या भावः पुरुषतन्त्रत्वम् । "गुणस्त्वते" [ शाफ्टा० २।२।५५ ] इति पुग्भावः, यस्य वा इत्यन्यपदार्थसामान्येन व्युत्पाप पुनर्भावप्रत्ययान्तस्य बुद्धरित्यनेन सम्बन्धः, तस्मिन् पुरुषतन्त्रत्वे बोद्धा पुरुष इति तद्विशेषणत्वे सति तदनुक्रिया तेषां बुद्धिकार्याणाम् अनु क्रमेण क्रिया करणं न भवेत् एकदैव स्यात् । कुतः ! नित्यत्वात् । बुद्धरिति सम्बन्धः । एवं मन्यते बुद्धरात्मस्वभावत्वमभ्युपगन्तव्यम् तत्तन्त्रत्वात्', २० भेदे तदनुपपत्तेः । समवाया देऽपि तदुपपत्तिरिति चेत; न; सत्यपि तस्मिन् 'तत्र बुद्धिः' इत्येव
स्यात् तस्य इदम्प्रत्ययहेतुत्वात्, न तु 'स बोदा' इत्यविष्वाभावस्थावगमः । सोऽपि तत एव नाविष्वाभावादिति चेत्, बुद्धिस्वरूपेऽमि तर्हि तत एव तदवगम इति नैका बुद्धिर्भवेदित्यनुपक्यमिदम्-"युगपज्ज्ञानानुरपसिर्मनसो लिङ्गम्" [ न्यायसू०१।१।१६ ] इति युगपदेव तदुत्पत्रे
सम्भवात ? बाधकामावान्न त्राय प्रसङ्ग इति चेत् न; इतरत्रापि तुष्यत्वात् । न हि पुरुषबुद्धणेर१५ प्यविष्वाभावे वाधकमुत्पश्यामः । पुरुषस्य बुद्धिरिति मेवप्रत्ययो बाधक इति चेत्, न; तस्य प्रत्यक्ष.
रूपस्याभावात्, कल्पनासवस्य चावस्तुविषयत्वात, बुद्धापार इत्यपि तद्भावात् । तम मेरे तस्यास्वन्त्रत्वमित्यभेद एवाभ्युपगन्तव्यः । तत्र च पुरुषवत् बुद्धैरपि नित्यत्वात् न तत्कार्याणां कामः तत्करणस्वभावायास्तस्या अक्रमात् । ततो मिन्न एव परापरस्तकरण स्वभाव इति चेत,
कथमसौ तस्याः । तत्र समवायाचेत; न, तनिषेधात् । तत्कार्यत्वाच्चेत्, न तस्य अक्रमायास्ततोऽ. २० नुत्पत्तेः । तस्याप्यपरतस्तस्वभावात् उत्पत्तिकरूपनायामनवस्थादोषात् । तत एष कार्योत्यैतौ अन्य
पस्थाच बुद्धिः प्राप्नुयात् । ततो बुद्धेरैव तदुत्पत्तिरिति परापरतस्कार्याणां युगपदेव पादुविण भवितव्यं तथा च कथं तस्याः संसारः ! परापरदेहेन्द्रियादिसञ्चारे सत्येव तदुपपरेरिति । युगपत्र कार्योत्पत्तौ अवस्तुत्वं च तस्याः पश्चादामोति निर्व्यापारत्वात् व्योमकुसुमादिवत् । तदेवाह-सदनु
तदनुत्पत्त्यनन्तर क्रिया व्यापारो न बुद्धरिति । एतच समानश्रुतिकवादेकोचारणगम्यमन्यदेव वाक्यम् । २.५५ तथा च यतः सर्वकार्याणां युगपदुत्पादः ततस्तदनन्तरं क्रिया नेसि पूर्वोत्तरयोस्तदर्थयोर्हेतुहेतुमद्रायः
प्रतिपन्नो भवति । पयं चार्वाकोक्तमिति चेत् इत्याशय समाधानमाह-'परिणामित्वात इति । अत्र नेत्यनुवृत्तम् । तदयमर्थः-यदुक्तं नित्यत्वादिति, तन; कुतः ! परिणामित्वात् पूर्वाकारपरित्यागासहवृत्तोत्तराकार
१-दभेदे चतदनु-आ.ब०प०। समवायादेव। ३ बुद्धिस्वरूपस्य बुदधेरविष्वग्भाभावगमार्थम् इदम्यत्ययमलकसमवायदिन्वेष्या स्यनेक बुदः। ४ बुद्धिस्वरमे । ५-नुपपत:
आ०, २०, प०। ६- परतत्व- आ०, २०, ५०। ७ -ती व्यवस्था च भाग, वन, प० । ८ तदुपपसेरिति भा०,६०, प० ।