________________
२८९]
२ अनुमानप्रस्तावः गमनवत्त्वाद् बुद्धरिति । न हि बुद्धरन्यस्य वा तदभावे वस्तुत्वम् । अर्थक्रियया हि वस्तुस्यम् । न च नित्ये तकिया; युगपत्तद्धावे पश्चादवस्तुत्वस्योक्तत्वात् । अक्रमाच्च ततः क्रमतस्तदयोगात् । युज्यत एव ततोऽपि तत्क्रमः सहकारिक्रमादिति पेरा; पुनर्स बनावन् सती कौla । अतो मस्तदन्यस्मादपि अतिप्रसङ्गात् । तत्क्रमस्थाषि निस्यसहितस्यैव तत्र व्यापारादिति चेत् ; तर्हि तदैक्रमादक्रमः साहकारिक्रमाञ्च क्रम इत्यागतं तक्रियायां काचपच्यम् | सहकारिक्रमानुकूल्येनैव नित्यस्य तत्र व्यापारी ५ न स्वकीयक्रमानुकूल्येन ततोऽयमदोष इति चेत् ; नेदानी, तस्य सकारणत्वं स्वभावानुमूल्येन प्रवृत्तावेव तदुपपत्तेः, अन्यथातिप्रसङ्गात् । किञ्च, तस्य तदानुकूल्यं यदि तत्कमात्। प्रागपि कुतो न कार्यम् ! तस्कमस्याऽभावादिति चेत् ; व्याहतमेतत्-स च नास्ति तदानुकूल्यं च तस्यास्तीति, आनुकूल्यस्य आनुकूलयितव्ये सत्येवोपपत्तेः । तत्क्रमकाल एव तदपीति चेत् ; कथं नित्यस्य नित्यत्वम् ? तत्स्वभावकादाचित्कावे तदनुपपत्तेः । स्वभावोऽपि तत्तस्य न मवति भिन्नत्वादिति चेत् , कथं १० तेन नित्यमेव तत्कममनुफूलयति २ सहकारी तदक्रमम् । नित्य एव तस्य सम्बन्धादिति चेत् ; न; अनुत्पन्नस्य तदयोगात् । उत्पत्तिश्च यदि नित्यादेव; कथं तस्यापि क्रमः ? सहकारिक्रमादिति चेत् । न तत्रापि अपरानुकूल्यकल्पनायाम् अनवस्थापतः । अन्यतस्तु उत्पत्ती न हि तन्नित्यस्य । समवायस्थापि तदुत्पन्नस्यैव तत्रोपपसेः । तन्न तदानुकूल्येन तस्य प्रवृत्तिरिति न निवृत्तिः काचपच्यात् !
एतेन सामग्री कारणमिति प्रत्युक्तम् । तस्या अपि नित्यतत्सहकारिकारणव्यतिरेकेणा- २५ भावात् | भावे वा तत एवं तदुपत्तेः कथं नित्यस्य सत्सचिवस्य या वस्तुत्वम् ! तस्या अपि तसहिताया एव तत्र व्यापारादिति चेत् : अनिवृत्तकाचपच्यैव पुनरपि तदुत्पत्तिर्मवेत् । अपि च, सामग्र्या अपि न नित्यत्वम्, तस्याः स्वतः परापेक्षतया च हेतुत्वे पूर्ववत् प्रसङ्गात् । सामप्रीतत्सचिवेष्वपि सामग्र्यन्तरपरिकल्पनायाम् अव्यवस्थितेश्च । अनित्यैव सा, नित्याच सहायवत् उत्पद्यते इति चेत् ; न ततः सामग्र्यन्तरव्यवहितात् ; 'अनवम्थाप्रसङ्गात् । तदव्यवहिताश्चेत् ; व्यथैव सामग्री ततस्तद्व- २० दर्थ क्रियाया एवोत्पत्तेः । तन्न नित्यत्वे तत्क्रमः । परिणामित्वे तु भवति परापरस्य तत्स्वभावस्य तद्धेतोस्तत्र भावात, सहकारिप्रतीक्षायाश्च तत्कृतोपकारस्वीकारित्वेनाविरोधात् । स्यित्वे तु न तथा सत्प्रतीक्षणं तद्व्याघातात् । इत्युपपन्न मुक्तम् 'परिणामित्वाव' इति ।
नित्यत्ववत् परिणामित्वमपि न सम्भवति भावेषु, तस्य संशयादिदोषप्रसङ्गनिगलितसकलाङ्गत्वात् , तत एकान्तभडुरस्वमेव तत्रागीकर्तव्यमिति चेत् ; अबाह- २५ 'विनाशानुपलक्षणात्' इति । बिनाशो बुद्धे निरन्वयो विच्छेदः तस्योपलक्षणं निर्णयः तदमावाद परिणामित्वम्, "ततश्च नित्यत्वमित्यनुगमः । न खलु तदस्ति प्रमाणं यतस्तस्योपलक्षणम् ।
१हि तन्न च प्रा०, ब०, प० । २ नित्यात् । ततस्तदयो-आ०, ब०, ५०। ३ सहकारिक्रमाद्भवन् । ४- स्मादसिध- आब, प० । ५ सहकारिक्रमस्यापि । ६ नित्यवस्तुनोऽक्रमात् । ७नित्यस्य | ८ नित्यत्वानुपपतेः। ९ तद्गत्तस्तस्य आ०, ०,१०।१०नित्यसहितायाः । ११ ततश्व ननि-ता।