________________
१२
न्यायविमिभयविवरण
पतेन येऽपि मन्येरनप्रत्यक्ष धियोऽपरम् | संबेदननतेभ्योऽपि प्रापशो वशमुत्तरम्॥ १८ ॥ विमुखमानसंवेदो विरालो व्यक्तिरन्यतः। असञ्चारोऽनधस्थानमधिशेष्यषिशेषणम् ॥ १९ ॥ निराकारेतरस्यैतत्प्रतिभासभिधा यदि । तत्राप्यनर्थसंविसावर्थक्षानाविशेषतः॥ २० ॥ ज्ञानहानमपि झाममपेक्षितपरं तथा। झानहानलताशेषनभस्तलविसपिणी ॥२१॥ प्रसज्येतान्यथा तरप्रथम किन्न भृश्यते । मत्या सुदूरमप्येषमसिद्धासम्त्यचेतसः ॥ २२ ॥ असिद्धेरितरेषा व तदर्थस्याप्यसिद्धितः । असिद्धो व्यवहारोऽयमतः किं कथयाऽनया ॥ २३ ॥
[एते (२०-२३) अन्तरश्लोकाः] प्रत्यासपिरियोममिडिमान नि। अथ नायं परिच्छेदो यधकिञ्चित्करण किम् ॥२४॥ प्रत्यक्ष करणस्यार्थप्रतिबिम्बमसंविधः। अप्रत्यक्ष स्वसंवेद्यमयुक्तमधिकारिणः ॥२५॥ पतेन विचिससायाः साम्यारसधैंकवेदनम् । प्रलपन्तः प्रतिक्षिप्त प्रतिविम्योदये समम् ॥ २६॥ सारूप्येऽपि समन्वेति माया सामान्यदूषणम् । अतदर्थपरावृत्तपतदूपं तवर्थक् ॥ २७ ॥ श्रयेदमसरूपं किमतवर्थनिसितः।। तदर्थवेदन न म्यादसमानामपोहवस् ॥ २८ ॥ अवाक्षेपसमाधीनामभेदे नूनमाकुलम् । स्पचित्तमात्रगावसारसोपानपोषणम् ॥ २९ ॥ सामान्यमभ्यथासिस्न विज्ञानार्थयास्तथा। अदृष्टेरर्थरूपस्य प्रमाणान्तरतो गतेः ॥ ३० ॥ अतीतस्यानभिव्यक्ती कथमात्मसमर्पणम् । असतोऽसानहेतुत्वे व्यक्तिरन्यभिचारिणी ॥ ३१ ॥ प्रकाशनियमो हेतोर्बुद्धर्न प्रतिबिम्पतः। अन्तरेणामपि तादूप्यं पायग्राहकयाः सतोः ॥ ३२॥ अनाकार पयत्येष नथो यदि। सर्व समानमारमासम्भाब्याकारडम्परम् ॥ ३३ ॥ तदभ्रान्तराधिपत्येन सान्सरप्रतिभासयक्ष ॥३३॥ यथैवारमायमाकारमभूतमबलम्बते । तथैधास्माममात्मा चेदभूतमबलम्बते ॥ ३४॥ न स्वसंवेदनात् तुल्यं भ्रान्तरम्यत्र चेम्मतम् ॥ ३५ ॥ सत्यं तमाहुराचार्या विद्यया विभ्रमैश्च यः । यथार्थमयथार्थ षा प्रभुरेषोऽघलोकते ॥ ३६॥ विषयमानदानविशेषोऽनेन घेदितः। अर्थशानस्मतावर्थस्मृती नातिप्रसज्यते ॥ ३७॥