________________
भट्टाकलकदेवविरचितः
न्यायविनिश्चयः प्रसिधाशेषतत्त्वार्थप्रतिबुबैकमूर्तये । नमः श्रीवर्धमानाय भव्याम्बुरुहभानवे ॥१॥ बालानां हितकाभिमामतिमहापापैः परोपार्जितः माहात्म्यात्तमसः स्वयं कलियलाध्यायो गुणद्वेषिभिः । म्यायोऽयं मलिनीकृतः कथमपि प्रक्षाल्य मेनीयते सम्यग्ज्ञानजलैचोभिरमलं तानुकम्पापरैः ॥२॥ प्रत्यक्षलक्षणं प्राहुः स्पषं लाकारमासा। द्रव्यपर्यायसामान्यविशेषार्थात्मवेदनम् ॥ ३ ॥ सदसजमानसंवावषिसंघाधिधकतः। सषिकरपाधिमाभाषी समक्षेतरसम्प्लषः॥४॥ एकत्र निर्णयेऽनन्सकार्यकारणतेक्षणे । अतखेतुफलापोद्दे कुतस्ता विपर्ययः ॥५॥ अमिलापत्तदंशानामभिलापविवेकतः । अप्रमाणप्रमेयस्थमवश्यमनुषज्यते ॥ ६॥ पवार्थशानभागानां पदसामान्यनामतः । तथैष व्यवसायः स्याचक्षुरादिधियामपि ।। ७॥ आरमनाउनेकरूपेण बहिरर्थस्य तारशः । विचित्र प्रहणं व्यकं विशेषणविशेष्यभाक् ॥ ८॥ अर्थशानेऽसतोऽयुक्तः प्रतिभासोऽभिलापषत् । परमार्थंकनानात्वपरिणामाविधातिनः ॥९॥ प्रतिक्षातोऽन्यथा प्रमाणैःप्रतिषिभ्यते। परोक्षधानविषयपरिच्छेदः परोक्षयत् ॥ १०॥ अम्ययानुपपन्नत्यमसिदस्य न सियति । मिच्याषिकल्पकस्यैतद व्यक्तमात्मविडम्बमम् ॥ ११॥ अध्यक्षमात्मनि शानमपरत्रानुमानिकम् । नाम्यथा विषयालोकव्यवहारविलोपतः ॥१२॥ आन्तरा भोगजम्मानो नार्थः प्रत्यक्षलक्षण नधियो मान्यथेत्येते विकरपा विनिपातिताः ॥ १३ ॥ सुखदुःखाविसंबिसेरविसेम वर्षादयः। आनुमानिकभोगस्याप्यन्यभोगाविशेषतः ॥ १४ ॥ सावत्परत्र शकोऽयमनुमातुं कथं धियम् । यावदात्मनि तश्चेष्टासम्बन्धं न प्रपद्यते ॥ १५ ॥ विषयेन्द्रियषिशानमनस्कारादिलक्षणः। अहेतुरात्मसंषित्तेरसिद्धेय भिखारतः ॥१६॥ मसिसिंचरण्यर्थः सिवश्वेदखिलं जगत् । सिखं तकिमतो सेयं सैय किनानुपाधिका ॥ १७ ॥