________________
न्यायधिनिश्चयः
सरूपमसरूपं का यत्परिच्छेदशक्तिमस् । तव्यनक्ति सतो नान्यत् व्यक्तिश्चेदसतः कथम् ॥ ३८ ॥ भारादपि यथा चक्षुरविल्या भावशक्तयः । विषमोऽयमुरम्यासस्तयोश्चेत्सबसवतः ॥ ३९॥ यदा यत्र यथा वस्तु तदा तत्र तथा नयेत् । अतत्कालादिरण्यात्मा न चेन्न व्यवतिष्ठते ॥ ४०॥ व्यवहारविलोपो वा मोहाच्चेदयथार्थता । अत्यन्तमसदात्मानं सम्तं पश्यन् स किं पुनः॥४॥ प्रस्फुट विपरीतं वा न्यूनाधिकतयापि वा । प्रदशादिव्यपायेऽपि प्रतियन प्रतिरुभ्यते ॥ ४२ ॥ एतेन प्रत्यभिशामाद्यतीतानुमितिर्गता। प्रायशोऽस्यव्यवच्छेदं प्रत्यवानपयोधत:४३ ॥ अविज्ञाततथाभावस्याभ्युपायविरोधसः॥४३॥ [एते 'यथैवारमा' (३५) इत्यादि 'मविज्ञास' (१३) इति पर्यन्तम् भम्वरश्लोका) अभिनदेशकालानामन्येषामप्यगोचराः । विप्लुताक्षमनस्कारविषयाः किं बहिः स्थिताः ॥ ४४३॥ अन्तःशरीरवृतेश्चेवदोषोऽयं न तायशः ।
व प्रहणारिक या रचितोऽयं शिलापलवः४५३॥ विप्लुताश्रा यथा बुद्धितिथप्रतिभासिनी । तथा सर्वत्र किन्नेसि जडाः सम्प्रतिपेदिरे ॥ ४६६ ॥ प्रमाणमात्मसारकुर्वन् प्रतीतिमतिलङ्घयेत् । वितथहानसन्तानविशेषेषु न केवलम् ॥१७॥ गमयं द्वयनिर्भासं सा चेदयभासते। न षतो नापि परतो भेदपर्यनुयोगतः ॥ ३८ ॥ प्रतिसंहारघेलायां न संवेदनमभ्यथा ॥ ४२ ॥ इन्द्रजालादिषु भ्राम्तमीरयन्ति न चापरम् । अपिचाण्डालगोपालपाललोलविलोचनाः॥५०॥ तन्त्र शौद्धोदनेरेष कथं प्रज्ञापराधिनी । बभूवेति षर्य तावत् बहुविस्मयमास्महे ॥५१॥ सत्राद्यापि जनाः सप्ताः तमलो नापरं परम् । विभ्रमे विभ्रमे तेषां विभ्रमोऽपि न सिद्धयति ॥ ५२ ॥ कथमेवार्थ आकालानिवृसेरपि कस्यचित्। व्यवहारो भज्जातिमूकलोहितपीतवत् ॥ १३ ॥ अनाने कसरतानानस्थिरानविसंविदा। अन्यानपि स्वयं प्राहुः प्रतीतेरपलापकाः ॥ ५४॥ स्वतस्तरखं कुतस्तत्र वितथप्रतिभासतः। मिथस्तरषं कुतस्तत्र चितथप्रतिभासतः॥५५॥ यतम्तत्त्वं पृथकतमतः करिषद्बुधः पर। ततस्तस्वंगतं केन कुतस्सत्यमतत्वतः ॥५६॥ यथा सत्वं सतवं वा प्रमापत्यसतत्त्वतः। तथाऽसस्वमतस्थं या प्रमासस्थसतरषतः॥ ५७॥