________________
न्यायविनिश्चयषिधरणे
तदसरखमतरचं घा परसत्वसतत्त्वयों। न हि सत्वं सतवं वा तदसत्त्वासतत्ययोः ।। ५८ ।। परितुष्यति नामका प्रभयोः परिधावतोः । मणिकान्तेरपि भ्रान्तौ मणिरत्र दुरन्वयः ॥ ५९ ॥ सति भ्रान्तेरदोषश्चेत् तत्कुत्तो यदि वस्तु न | कामं सति तदाकारे तद् भ्रान्नं साधु गम्यते ॥ ६० ॥ अयमेवं न चेत्येवमधिचारितगांचराः । जायेरन् संविदात्मानः सर्वपामविशेषतः ॥ ६ ॥ तावता यदि किञ्चिरस्यात् सऽमी प्रश्वदर्शिनः ॥ ६१३ ॥ पर्वतादिविभागेपु स्वाशमामाविलम्मिभिः। विकल्पैरुत्तरैत्ति तत्त्वमित्यतियुक्तिमत् ॥ ६२३ ॥ सन्तानान्तरसद्भुतेश्चान्यथानुपपत्तितः। विकल्पोऽर्थक्रियाकारविषयत्वेन तत्परः ॥ ६३३ ॥ शायते म पुनश्चिमाऽन्येप नयः समः । अन्योन्यसंश्रयानो चेत् तरिकमशानमेव नन् ॥ ६४ ॥ अयं परचिताधिएनिग्रत्ययमेव था। वीक्षते किं तमेयायं विषमश इवान् एथा ! ६.३३ समासेपथ्यवसायकलविकल्पः।। नैवापि कल्पना साम्योपानामनिवृत्तितः ॥ ६६३ ।। न हि जातु विषशानं मरणं प्रति धावति । असंश्वेदहिग्र्थात्मा प्रसिद्धोऽप्रतिवेधकः ॥२७॥ सन्देहलक्षणाभायामोहश्चेव्यवसायकृत् । बाघकासिद्धः स्पाटामारकथमेष चिनिश्चयः ॥१८॥ विपर्यासोऽपि किपः थात्मनि भास्यसिद्धितः ॥ ६ ॥ अद्वयं यनिर्भासमात्मन्यप्यवभासते। इतरत्र विरोधः क पक एच स्वहेतुनः ॥ ७० ॥ तथा चेत्स्वपगत्मानों सइस ती समश्नुते ॥७०६॥ तत्प्रत्यक्षपरोक्षाक्षक्षममात्मसमात्मनोः। तथा हेतुसमुद्भूतमेकं किन्नोपगम्यते ||७२३॥ सर्वैकत्वप्रसादिदोषोऽप्येष समो किम् । भेदाभेवव्यवस्थैवं प्रतीता लोकचक्षुषः ॥ २१ ॥ विज्ञप्तिर्वितथाकारा यदि वस्तु न किञ्चन । भासते केवलं नोचेरिसद्धान्तविपमग्रहः ॥ ३१॥ अनादिनिधन तत्यरमेकम परैः । सम्प्रीतिपरितापादिभेदासरिक यात्मकम् ॥ ७४३ ॥ ग्राहाम्राहकपद्मान्तिस्तत्र फिलानुपज्यते ॥ ४५ ॥ भेदो वा सम्मतः केन हेतुसाम्येऽपि भेदतः। तेषामेव सुखादीनां नियमश्च निरत्ययः ॥ ४६ ।। प्रत्यक्षलक्षणं ज्ञानं मूच्छितादौ कथं ततः । अज्ञानरूपढेतुस्तदहेतुत्वप्रसङ्गतः ॥ ७॥ प्रबाह पकः किस्तभावाविभावनात् ॥ ७७६ ॥