________________
न्यायविनिश्चयः
अविप्रदेशादिननपेक्षिप्तसाधनः । दीपयेत् किन्न सन्तानः सन्तानान्तरमाअसा || ७८३ अन्यवेधविरोधात किमचिन्या योगिनां गतिः।
आयातमन्यथाऽईतमपि चेत्थमयुक्तिमत् ॥ ७९३ ॥ उपादारादिनिनिर्भासा मिलुलाशेऽपि भावतः। अनाधिपत्यशून्यं तस्पारम्पर्यण चेप्दसत् ॥ ८०३ ॥ अर्थष्यपि प्रसाश्चेत्यहेतुमपर विछ। ॥ ८ ॥ सहोपलम्भनियमान्नामेवा नीलतद्धियोः। विरुद्धासिद्धसन्दिग्धव्यतिरेकामययत्वतः ।। ८२ ॥ लाध्यसाधनसङ्कल्पस्तवतो न निरूपितः । परमार्थावताराय कुतश्वित्परिकल्पितः ॥ ८३ ॥ अनपायीति विद्वत्तामात्मन्याशंलमानकः। केनापि विप्रलव्धोऽयं हा! कामकृपालुना ॥ ८ ॥ तत्र दिग्भागभेदेन पड़शरःपरमाणचः। नो चेरिपोऽणुमान स्यान्न च ते बुद्धिगोचराः ॥ ८५ ॥ न चैकमेकरागादी समरागादिदोपतः। स्वतः सिद्धयोगाच्च तदवृत्तः सर्वधेति चेत् ॥ ८६ ॥ पतत्समानमन्यत्र भेदाः संघिदसंचिद्रोः । न यिकरूपानाश कपुनरन्तयानुवन्धिनः ॥ ८७ ॥ आहुरर्थवलायतममर्थमधिकरपकाः॥ ८७६ ॥ चित्रं तदेक्रमिति चेदि चित्रतर ततः। थि शुन्यमिदं सर्व चेरिस चित्रस तत4॥ तस्मानकान्ततो भ्रान्ति सत्संघृतिरेव वा। अतवार्थबलापातमनेकात्मप्रशंसनम् ।। ८५३ ॥ न ज्ञायते न जानाति न च किन्चन भापते । दुखः शुद्धा प्रवक्तेति तत्किलैपां सुभाषितम् ॥ ९०३ ॥ म जातं न भवत्येव न च किठिच करोति सत् । तीक्षणं शौद्धमानः श्रमिति किन्न प्रकल्पयते ॥ ९१७॥ एकेन चरितार्थत्वात्तत्राऽयिप्रतिपत्तितः। अलमर्थन चेम्मेवमतिरूद्रामुरादतः ॥ ९२६ ।। कल्पना सदसस्वेन समा किन्तु गरीयसी । प्रतीतिप्रतिपक्षण सका यदि नापरा ॥ ९३५॥ न हि केशादिनिर्भातो व्यवहारासाधकः ॥ २४ ॥ वासनाभेदादोऽयं सिखस्तत्र न सिद्ध यति । तन्मात्रभावो दृष्टान्ते सर्वत्रार्थापकारतः ॥ ९५॥ पारम्पर्येण साक्षाद्वा परपेक्षाः सहेतयः । विच्छिन्नप्रतिमासिन्यो स्याहारादिधियो यथा ॥ ९६ ॥ सनियेशादिमिईप्टेगाँपुराट्टालकादिषु । बुझिपूर्वैर्यथा तत्व नेष्यते भूधरादिषु ॥ १७ ॥ तथा गोचरनिर्भासद रघ भयादिषु । अयापभाषनाजन्यरत्यग्रेश्वगम्यताम् ॥ ९८ ॥