________________
२१८६-१६० ]
२ अनुमानप्रस्ताषः
वचस्यपि विभागोऽयं प्रशस्यः कल्प्यतां त्वया ॥१५४४ ॥ सर्वज्ञश्धेन वक्तव्यः कल्पितः कि त्वयाऽप्यसौ । प्रयोजनं विना यस्मान्न मन्दोऽपि प्रवर्तते ।। १५४५॥ तत्सन्निधानतस्तत्त्वज्ञानं स्यादिति चेत् क्रुतः । तज्ज्ञानं येन तत्सन्निघानादित्यमिजसि || १५४६ ॥ तत्त्वज्ञानोदयाच्चेत् स च पुनस्तत्कृतो गतः । निश्वयद्धती
९७
कुतो वा सन्निधिस्तस्य नियतेष्वेव सम्भवी । अदृष्टनियमात् स्यात् तत्त्वज्ञानं ततो न किम् ॥१५४८।। तन्न तत्सन्निधानेन किञ्चिदस्ति प्रयोजनम् ।
विनाप्येवं यतस्तेन तज्ज्ञानमुपपत्तिमत् ।। १५४९॥ इति ।
यथा वचन सर्वज्ञकार्यकारणभूतयोः || १८९॥ अविरोधेन वाग्वृतेरा ब्रेक स्तनिषेधने ।
२२१
ततो न युक्तमिदं राहुलकीर्तः-- "चिन्तारत्नोपमानो जगति विजयते विश्वरूपोऽप्यरूपः ।" [ ] इति । तदुपमानस्यस्यैव सन्निधिचलात् तस्वज्ञाननिबन्धनरूपस्यानवगमात् । ततो नोपमानादेव तत्त्वपर्यवसायिनस्तस्य परिज्ञानमिति कथन्न वक्तृत्वं तस्य कथं चायथार्थत्वं वचसान् ? इत्युपमन्नमुक्तम्- 'तत्कार्य' इत्यादि । तदेवं वक्तृत्वस्य सर्वज्ञत्वेनाविरोध- १४ मुपपाद्य पुरुषत्वादेरप्युपपादयन्नाद
१ तत्कुतो आ० ब०, प०। बान् आ०, ब०, प० । ५ आद्रेक एव ।
१०
तथैव पुरुषत्वादेरक्षणाद्बुद्धिविस्तरे ||१०||
तथैव हि वा [[] वृत्तेः हेतोस्तस्य सर्वज्ञस्य निषेधेन केवलम् आद्रेकः शब्दोत्साह एवार्थरहितः । मीमांसकस्य स एवेति । केनेति चेत् ? वचन सर्व इकार्य कारणभूतयोरविरोधेन वचनस्य सर्वज्ञस्य च योऽयमुक्तन्यायेन कार्यकारणभूतयोर विरोधस्तेनेति । तथैव पुरुषत्यादेरादिशब्दात् शिरः पाप्यादिमत्त्वादेरपि तनिषेधने आद्रेक इति सम्बन्धः । एतदेव कुत इति चेत् ? तस्यैव पुरुषस्यादेषु द्विविस्तरे प्रज्ञाप्रकर्षे सत्यपि अक्षयादिति । यदि हि तस्य तेन विरोधः सति बुद्धिप्रकर्षतारतम्ये तदप्यपकृष्यमाणमुपलभ्येत उष्णातिशयतारतम्ये शीतवत् । न चैवम् अतो न तस्य तेन विशेष इति । केवलं ततोऽपि तन्निषेधनमा एव । स्मान्मतम् - नियत विषया एव निसर्गतो बुद्धयः तत्कथं तासां भावना चलादपि सकलं तद्विषयं ( सफलतद्विषयत्वम् १ ) न
२५
ततोऽनुपमा आ०, ब०, प० । ३ वा चु-साथ ४ हिम६- तम्येनैव त आ ब०, प० । ७पुरुषत्वादेरपि ।
२०