SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ न्यार्यावनिश्श्रयविवरणे [२।१५५-५६ दिजन्मैव' इतीयतो व्यापारान् कर्तुं समर्थम्। देशकालव्याप्त्या स्वयमप्रवृत्त, प्राणिमात्रस्यापि सर्वदर्शित्यप्रसङ्गात् । अन्यत्र वृत्तं तत्र करोत्येब तानिति चेत्, न; तत्राप्यपरामर्शरूपत्वात् । किंवा तत्र तत्करणेन ! तत एव साध्यस्यापि सिद्धरनुमानवैयात् । उक्तश्चैतत्-"सम्बन्धो यत्र" इत्यादिना | ततः सामस्त्येनैव तत्करणमभ्युपगन्तव्यम् । तच्च ततो न सम्भवति । तदेवाह प्रत्येति न प्रमा हेतुं । प्रत्येति पुनरममा ] ॥१५॥ इति । प्रमा प्रत्यक्षरूपा तदन्यरूपाया वक्ष्यमाणत्वात्, न प्रत्येति न परिच्छिनत्ति हेतम् उक्तरूपमुक्तादेव न्यायात् । मा सो त प्रतिगात्, तज्जन्मा तु विकल्पः प्रत्येति तद्यावृत्तेः परामर्शरुपल्यादिति चेत; न; तस्यागृहीतग्रहाविसंवादाभ्यां प्रत्यक्षानुमानयोरतल्लक्षणत्वेनानन्त बिनः प्रमा णान्तरत्वप्रसङ्गात् । अप्रमाणत्वे वा कुतस्ततो हेतुप्रतिपत्ति: । एतदेवाह-'प्रत्येति पुनरप्रमा' इति । १० नेति हेतुमिति चानुवृत्तम् । पुनरिति । पुनर्भावी विकल्पः पुनः प्रत्येति हेतुम् । कस्माद् अप्रमा प्रमाणं यत इति । मा भूत प्रमाणात् तस्य प्रतिपत्तिर प्रमाणादेव भवत्विति चेत्, अत्राह प्रमाहेतुतदाभासभेदोऽयं सुव्यवस्थितः । इति । प्रमा च हेतुश्च तयोराभासौ च प्रमाहेतुतदाभासाः प्रमातदाभासौ हेतुतदाभासौ चेत्यर्थः । तेषां भेदो नानात्वम् अयं प्रतीयमानः सुव्यवस्थितः 'न व्यवस्थितः' इत्यर्थः । उपहसनपरल्याक्त१५ चनस्य । तथा हि यदि प्रमाणतो हेतुः कुतश्चिन्नावमन्यते । नानुमानं तदा तस्य हेतोरेव समुद्भवात् ॥१४९॥ तदभावे कथन्नाम तदाभासव्यवस्थितिः । सौगौरवकल्प्येत प्रत्यक्षातदसम्भवात् ॥१४९५|| अन्यथा तव्यवस्थायाः कथं मानान्तरास्तिता। प्रमाणतरसामान्यस्थितेरित्यादिनोच्यताम् ॥१४९६।। अप्रमाणाद गती हेतोस्तदारयादिसमन्वयी । हेतुरन्यस्तदाभासः संयोग्यादिरशेषतः ॥१४९७|| इति हेतुतदाभासभेदस्यावस्थितिः कथम् | प्रमाणादेव तद्युक्तरन्यथा नियमझतेः ॥१४९८॥ भवतु तर्हि प्रमाणादेवानुमानाद्धेतुप्रतिपत्तिरिति चेत, अत्राह-- नियमेन न गृह्णाति निःश चतुरस्रधीः ॥१५६॥ अन्यथाऽसम्भवेऽझाने [अर्थश्चात्मव्यवस्थितः ] । इति । चतुरस्रधीरनुमानबुद्धिः सकलव्यवहारनिबन्धनस्वेन तस्या एव चतुरस्रतोपपत्तेः न गृह्णाति न १ तानीति आ०,३०,प० । व्यापारान् । २ न्यायधिश्लोक ०२३१ ३ प्रत्यक्षामा । ४ हेतुम् ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy