________________
२/१५५ ]
२ अनुमानप्रस्तावः
॥१६८८
अप्रमाणात् ततस्तस्य इति कल्पयता त्वया । प्रमाणचिन्तावैयर्थं सर्वत्र स्यात् कुतो वा तस्य संवित्तिः कार्यादेत्ततो भवेत् । अविनाभावसंवित्तिर ज्ञाता तदसम्भवात् ॥१४८९९ ॥ अविनाभावतश्चेत् स्यात्तस्यापि प्रतिवेदनम् । प्रत्यक्षादिविकल्पोक्तो दोषः सर्वोऽनुषज्यते ॥ १४९० ॥ कार्यादिरविनाभाववित्तिस्तस्याश्च तद्गतिः । इत्यन्योऽन्याश्रयो दोषो दुस्तरः सत्यम् || १४९१ ॥ प्रत्यक्षात्तस्य संवित्त वक्ष्यामो वयमुत्तरम् ।
लिङ्गात्तु तत्परिज्ञानमनवस्थानमुद्वहेत् ॥१४९२॥ लिङ्ग तन्द्रविनाभावात् कार्यत्वादेव तद्गतिः । तस्यापि लिनतोऽन्यस्मादविनाभाविनो गतिः ॥। १४९३ ॥ इति ।
१८६
तन्न तज्ज्ञाप्यत्वाचत एव स इति युक्तम्, ज्ञाप्यस्य ज्ञापकनियमाभावाच । ततो युक्तमन्यथापि हेतुभावात् कार्यादित्रयेण किमिति । एवं पूर्वयदादिना' संयोग्यादिनां बीतादिना च त्रयेण किमिति व्याख्येयम् वक्ष्यते चैतत् एतेन' इत्यादिना ।
१०
१५
भवतु नाम यत्रान्यथानुपपत्वं तत्रत्रयेण किमिति, तेनैव पर्याप्तत्यात्, अन्यथापि हेतुभावाश्चत्र नाम्ति न तत्र तत्र त्रैरूप्यस्यैव गमकत्वात् । हेतोश्च त्रिविधस्यैव भावादिति चेत्; न; अन्यथानुपपश्यसाचे गमकत्वस्यासम्भवात् अतिप्रसङ्गात् । अगमकधर्मणश्च अहेतुत्वात् । एतदेव 'नान्यथा' इत्यादिना दर्शितम् । स्वरप्रसिद्धं चैतद् अत्र चोदाहरणं सकलमपि क्षणभङ्गाकान्तसाधनं प्रतिपत्तव्यम् । तस्थान्यथानुपपत्तिचैकल्पञ्च यथाप्रतिभासमनेकान्तस्यैव ततः सिद्धविरुद्धत्वात् यथाकरनमसिद्ध: इवदितत्रापि २० भावेन व्यभिचाराच । तदुक्तम्
" असिद्ध: सिद्धसेनस्य विरुद्ध देवनन्दनः । देवा' समन्तभद्रस्य हेतुरेकान्तसाधनः ॥ सिद्धिवि परि०६ इति । तस्मादन्यथानुपपन्नत्वादेव हेतुः । सत्यसति च तस्मिन् त्रिरूपवैविध्ययोर्वैयर्थ्यात् । कृतस्तर्हि ताप्रतिपत्तव्यमिति चेत् ? ननु नोक्तमेव वैतत् -"साध्ये सति" इत्यादिना । यावता २५ न परितोषः, चक्ष्यामः । भवतस्तु स्वभावादिरूपस्य हेतोः कुतः प्रतिपत्तिः ततः साकल्येन तदसम्भवात् । न हि तत् 'सर्वत्र सर्वदा शिशयादिः वृक्षादिस्वभाव
प्रत्यक्षादेवेति चेत्; न; एव, धर्मादिरग्न्या
१ "थ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेत् सामान्यतोदृद्धं च ।" न्या० सू० ११५ = “संयोगिसमवाय्यैकार्थसमवाथि विरोधि च । - वै सू० ३१११९| ३ "तत्र प्रथमं तावद्रि विश्रमवीतमत्रीतं च ।" -सोत की का०५४ न्याययि० श्लो० ३४२ । ५ अनैकान्तिकः । ६ सम मद्रस्य सत्त्वादिरचलात्मनि । प्रमाणसं० ० ११४ विरुद्धो मल्लवादिनः । - जैनतर्कवा० १४२ । स्वा० ० ० २०३२ । ७ न्यायवि० ० २।१२६ |