________________
२।१५८] २ अनुमानप्रस्ताव
१-३ प्रत्येति हेतम्' इति गतेन सम्बन्धः । ग्रहणं किंविशिष्टम् ! निःशङ्कशाया निष्क्रान्तम् । उपलक्षणमिदं तेन निविपर्ययमपि । कद। न गृह्णाति ? अन्यथासम्भवे साध्याविनाभावे हेतोरज्ञाने अविधमा नपरिच्छेदे सति । केन कारणेन तदापि सा न तं गृह्णातीति चेत् ! नियमेन नियमः तदा सैव नास्तीति योगः तेन । न तत्परिणाममा तद्धारा मनि, मारमतो र कामगात्, सत्येव धर्मिणि तद्धर्मोपपत्तेः ४ सत्येव तस्मिन् तज्ज्ञाने सा तं गृह्णातीति चेत्, अत्राह-नियमेन' इत्यादि । '५ चतुरखधोःन हेतुं निःशङ्कगृहाति । कदा ? अन्यथासम्भवे यज्ज्ञानं तस्मिन् सति । केन ? नियमेन । यम उपरमस्तस्याभायो नियम निशिववत्, तेन । चतुरस्रधिय इति विभक्तिपरिणामेन सम्बन्धः । तात्पर्यमत्र-यतस्ते तज्ज्ञानात्तद्धीः, तबदि तत एव परस्पराश्रयः-सत्या तस्यां तज्ज्ञानं तस्मिश्च तीरिति । अन्यतस्तद्धिय इति चेत्, आगतस्तहिं तदनुपरमः तन्निमित्तस्यापि ज्ञानस्थान्यतस्तद्धियो भावात, पुनस्तन्निमित्तस्यापि तज्ज्ञानस्येत्येवं कचिदप्यवस्थानात् । तन्नानुमानमपि हेतु प्रत्येति । १०
____मा भूत् प्रमाणतदाभासादिभेदः स्वयमप्यलकारकृता तन्निरासस्येष्टस्यात्, अबिचारितरम्यया कल्पनयैव सदुपगमात्, तत्त्वतस्तु संविदद्वैतमेव तस्य तत्यम्, तस्य च प्रमाणेतरविकरूपातिपातिनः स्वसंवेदनादेव पतिपत्तिरिति चेत; अत्राह-'ह्यर्थश्चात्मव्यवस्थितः' इति । हि स्फुटम् अर्थश्च न केवलं तदेव ज्ञानम् आत्मना स्वभावेन न कल्पनया व्यवस्थितः तत्कथमद्वैतम् ? अर्थव्यवस्थिती द्वैतस्यैवोपपत्तेरिति भावः । कुतस्तद्वयवस्थितिरिति चेत् ! ज्ञानवत्प्रतीतेरेव, इयांस्तु विशेषः १५ स्वतो ज्ञानस्यार्थस्य तु ततः इति । तत इत्यपि कुत इति चेत् ! स्वत इत्यपि कुतः ? तथानुभवात् समानमन्यत्र । तथापि न तव्यय स्थितिस्तत्प्रतीतेन्तित्वात् स्वप्नतत्प्रतोतिबदिति चेत्, ज्ञानस्यापि न व्यवस्थितिः, तत्मतीतेरपि बाह्यप्रतीतिवद् प्रान्तत्वात् । प्रतीतिरवेऽपि बायस्यैव प्रतीतिन्तिा न ज्ञान. स्येति चेत्; अनुकूलमाचरसि--वाह्यातीतिरवि स्वप्नगतब प्रान्ता न परेत्यभिमतसिद्धः । कथं चेदमनुमानमद्वैतवादे ! कथं च न स्यात् ? हेतुजन्मना तेन हेतुफलभावस्य तद्वादमायनीकस्यान्वाकर्षणात् । २० नार्य दोषः परिकल्पितत्यात्तद्धावस्येति चेत; लईि तन्निबन्धमनुमानमपि काल्पतमेवेति कथं ततः क्वचिद्विश्रमस्य विधिरविनमवत् ? कथं वा क्षणक्षयादेरेव ततः प्रतीतिर्न निस्यादेरपि यतः संवृत्यापि स एव सन्न नित्यादिरिति व्यवस्था शोभामनुबोभवीति ४ तन्न कल्पितस्तद्भाव उपपन्नः। तदाह
प्रतिव्यूहस्तु तेनैव प्रभवोऽनसधूमयोः ॥१५७॥
प्रत्यक्षेऽर्थे प्रमाणेन विकल्पेन प्रकल्पितः । इति ।
प्रतिव्यूढः प्रतिक्षिप्तः तुरिति वितर्के। कः ? प्रभवः कार्यकारणभावः । कयोः १ अनलषमयोः उपलक्षणमिदमन्येषामपि लिङ्ग लिङ्गिज्ञानादीनाम् | कीदृशः ! प्रमाणेन विकल्पेन प्रकल्पित इति । सुबोधमेतत् । न चेदमसम्मतमेव परस्य-"निष्पत्तेरपराधीनमयि कार्य स्वहेतुना । सम्बध्यते कल्पनया ।। [प्र. वा० २।२६ ] इत्यभिधानात् । केन प्रतिव्यूढः ? तेनैव प्रामुक्तनानुमानतदाभासभेदानवस्थितिन्मायेनैव मापरेण । तथा हि
तेन विष- आकथ०, प०।२तेन तहि पातेन माहित-आ.ब०।३-तिनआक, ब०प० । ४ अनुमानेन ।