SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्वयविषरणे [२५० इत्याह- साध्यन्ते सन्तो भावाः स्वलक्षणाः इति तत इत्यत्रागतम् । ततस्तस्मात् सामान्यस्यैकस्याभावात् 'अस्ति बहिरर्थः' इत्यादौ भावाः धयदयः सन्तो विद्यमानाः साध्यन्ते नैका सत्ता तदभावात् । अन्यथा पृथिव्यादिधु तत्साधनादेव रूपादावपि तसिद्धेः, द्रव्यतत्साधनात् पृथ गुण साधनप्रयासो दर्थ इति मन्त्र : जिलागि चैर-नित्यं सर्वगतम् [ ] इत्यादिनी । ५ कीदृशास्ते सन्तः ? स्वलक्षणाः स्वा ( स्वम् आ ) त्मीयमपरामिणणं लक्षणं सदृशेतरपरिणामरूपं येषां ते तथोक्ताः। एकान्ततः सादृश्ये यैलक्षम्ये च सत्त्वप्रतिक्षेपात् । पुनरपि तन्नयात् सिद्ध दर्शयति नानेकवचनाः शब्दाः [ तथा सतिसा यतः ] इति । एकत्रापि जलकणिकादौ वस्तुसतोऽनेकस्यैकस्य च धर्मस्यापोद्धारे यथाक्रममपोवासः १० जलं कलत्रमिति नानावचना एकवचनाश्च भवन्ति शब्दाः । कुतः पुनरबादयः एकवचना कलवादमब्ध नानावचना न भवन्तीति चेत् ? अत्राह-तथा सङ्केतिता यतः' इति । नानकवानप्रकारेण सङ्केतिता वृद्धैर्यतस्ततो नानैकवचना नान्यथेति मन्यते । ततो न युक्तमेतत् "विवक्षापरतन्त्रत्वाम शब्दाः सन्ति कुत्र प" [म० वा ०१।१८ ] इति । अर्थवतोऽपि वृद्धव्यवहारातिकमेण न प्रयोगोपपत्तिः सुतरामनर्थकस्य अन्यथा विवक्षेत्यादेरपि १५ सर्वत्र शब्दाभाव एव विवक्षया प्रयोग इति शक्कायां कथमतः सर्वत्रातस्सद्भावप्रतिपादन यतोऽसाधनाअवचनात्तद्वादिनो न निग्रहावाप्तिः ? ततो युक्तं 'तथा' इत्यादि । 'सई' इत्यादयो व्याख्यानश्लोकाः । ___ यदि समानपत्यवमर्शात्सामान्यं तहिं जलयोरिव जलमरीचिकाचक्रयोरपि तद्भवेत्-'इदं जलमिदमपि जलम्' इति, तत्रापि समानपत्यवमर्शादिति चेत् , न; तच्चके तसत्यवमर्शस्य बाध्यत्वेन मिथ्यात्वात् । न हि मिथ्याप्रत्ययात् तद्विषयसिद्धिः ; द्विचन्द्रादिज्ञानादपि तत्प्राप्तेः । ततो निर्बाधादेव २० प्रत्यबमर्शात्तसिद्धिः । एतदेवाह प्रत्यभिज्ञा द्विधा [ काचित्सादृश्यविनिवन्धना ] ॥५०॥ इति । 'प्रत्यभिज्ञा प्रत्यवमर्शः । प्रस्तावात् सामान्यविषयैव गृयते नैकत्वविषया, विपर्ययात, तस्याः निरूपितत्याच । सामान्यप्रत्यभिज्ञापि निरूपितेव स एवार्य समश्च' इत्यत्रेति चेत् । सत्यम् । तथापि सम्यमिथ्यार्थप्रतिपादनार्थमिदमुक्तम् । सा द्विधा मिथ्या तथ्या चेति द्विप्रकारा । ततस्तथ्याया एवं २५ सामान्यसिद्धिरिति मन्यते । सामान्यमपि समानाकार एव, स च जलवत्तचक्रस्यापि विद्यत एव तत्कथं तत्प्रत्यवमशों मिथ्येति चेत् ? न: तद्विशेषस्यैव तत्त्वेनोपगमात्, न तन्मात्रस्य । स च जल एव । तत्रैव निश्चिात्मत्यवमर्शत्वात् न तचके विपर्ययात् । तन्मात्रापेक्षया तु भवत्येव स तत्रापि तथ्य एव चैकचिक्यादेः सत एव तदाकारस्य तेनाघिममात् । कथं पुनः स एव तद्विशेषतन्मात्रापेक्षया मिथ्या तथ्यश्चेति चेत् ? बाधकमावतराभ्यामिति बमः । कथन विरोष १- जादौ त-मा०,०५०। २ न्यायवि० श्लो० १२१५४ | ३-कर्णिका-मा०,०प० । ४-वचनान्य- आ०, व, प० ।५रानति-आन्,०प०१६ प्रत्यभिज्ञा नाम प्र-१० | प्रत्यभिशानानामप्र-१०।७"अवसरात , प्रस्तावः स्यादवसर हत्यमरः"-१० टि.। ८ म्यायवि० श्लो० २।४३ । (सामान्याकार आ०, २०, प० । १०- ति बा-भा०, २०, प.।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy