________________
२/५१]
२ अनुमानप्रस्तावः
इति चेत् ? न दृष्टवान् । तत्रापि तत्कल्पनायां न किचिद्भवेत् । ततो निर्वाधाया एव प्रत्यभिज्ञायाः तत्सिद्धिर्नान्यतः । सा च काचिदेव तदेवाह - 'काचित्सादृश्य विनिबन्धना' इति । काचित् जलविषया न तचका दिगोचरा सादृश्यस्य विशेषेण तन्मात्रातिशायिना रूपेण निबन्धनं व्यवस्थापनं यस्याः सा तथेति । सैव कस्मात्तथा इत्याह
७७
पूर्वका नान्या [ दृष्टिमान्यादिदोषतः । ] इति ।
प्रमाणं प्रत्यक्षादि पूर्वं कारणं यस्याः सा काचिदेव नान्या तच्चक्रविषया यतः, इत्यनेन कारणशुद्धया तस्याः सत्यत्योपदर्शनात् सैव तद्विनिबन्धना नापरेत्युक्तं भवति । कुतः पुनरस्या भवति ? इत्याह--' दृष्टिमान्द्यादिदोषतः इति । दृष्टेर्मरीचिकादर्शनस्य मान्द्यं यथावस्थिततत्परिच्छित्तिं प्रत्यषाम् आदिर्यस्य जमिलापादेः स एव दोषस्तत इति । अनेनापि दोषवत्कारणत्वेनासत्यत्वान्न सा तन्निबन्धनेति निवेदितम् ।
1
I
स्वान्मतम् - खण्डादौ सामान्यप्रत्यभिज्ञावत् एकत्वप्रत्यभिज्ञाप्यस्ति कथं समान एवाकारः सामान्य नैक इति ? तन्न समानप्रत्यभिज्ञाया एव प्रत्यक्षपूर्वकत्वेन तत्संवादनात् प्रामाण्योपपत्तेर्न परस्याः । तदाह'प्रत्यभिज्ञा' इत्यादि । यद्यपि समानैकविषयभेदेन द्विधा खण्डादौ प्रत्यभिज्ञा तथापि काचित् सा समानविषया विनिबन्धना दृश्यो दर्शनवेद्यः समानाकारस्तद्विनिबन्धना तोचरा । तत एव प्रमाणपूर्वका च तत्र प्रमाणं नान्या नैकत्वविपयाँ तद्विपर्ययात् । नहि सामान्यमेकं शक्यदर्शनम् । १५ तथाहि - यदि तदेकम् व्यक्तिवदन्तराले ऽपि स्यात् । अनुपलम्भान्नेति चेत्, कथमेकम् ? प्रत्यन्तरालं बिच्छे व्यक्तिवन्नानात्वस्यैवोपपत्तेः । विच्छिन्नमप्येकमेव एकप्रत्यवमर्शादिति चेत् अहो महती विवेकशक्तिः कुमारस्य यदसौ मृतमपि जीवन्तमभिधत्ते । कथञ्चैवं लूनपुनर्जातकेशादिरप्येको न भवेत् स एवायं केशादिः' इति प्रत्यचमर्शात् ? लबनप्रत्ययेन बाधनान्नेति चेत्, न; अन्यत्रापि विच्छेदप्रत्ययेन तस्यावश्यग्भावात् । विच्छेदं पश्यतोऽपि एकप्रत्यवमर्शो न निवर्त्तत इति चेत्; सौगतादेः शब्दं नित्यं पश्यतो ऽप्यनिं स्यप्रत्ययस्यानिवर्त्तनाद् वेदादेरनित्यत्वमेव स्यात् । दुरागमाभ्यासोपनीतस्य मनोदोषस्याभावे निवर्तनमन्यत्रापि । ततः
V
२०
4
१०
D
"व्यक्तिवेध व सामान्यं नान्तरा गृह्यते यतः ।" मी० श्लो० आकृति श्लो० २५ इति वाणस्य स्ववचनविरुद्धमेतत् -
" तस्मादेकस्य भिन्नेषु या वृत्तिस्तन्निबन्धनः ।
२५
सामान्यशब्दः 'सशावदेकाधिकरणेन वा !!" [ मी० इलो० आकृति २४ ] इति । न वस्तुतो भिन्नेषु तदेकम् अनेकस्यापि कुतश्विदेकबुद्धिकरणा देवैकत्वस्योपगमात्, 'एकाधिकरणेन वा' इत्यस्यैव पक्षस्य परिग्रहादिति चेत्; न किञ्चिद् व्याहृतम्, स्याद्वादिभिरप्यपोद्धारनयेन तदुपगमात् । निवेदितश्चैतत् - 'समानं केनचित्' इत्यादिना । तन्न व्यक्तिगतं तदेकम् । सर्वगत१ - ज्ञानव- आ०, ब०, प० । २- यात्रा विपर्ययाताई सा आ०, ४०, प० १३ बाधनस्य । ४- तो त्र प्र-आ०, ब०, प० । ५ नित्यस्यानि - अ०, ५०, ५०६ सतदभावे कथं करन आ०, ब०, प० ।" सतादावे कधी करणेन" मो० इको० । ७ न्यापवि इलो० २२४७ ।