________________
न्यायविनिश्चयायधरणे
[२०५१ मेकमिति चेत;अन्तराले किन्न तदुपलब्धिः ? अनभिव्यक्तरिति चेत्, व्यक्तिप्वपि न भवेत् । नहि तदेय क्वचिदभिव्यक्तमनभिव्यक्तचोपपन्नं विरोधिरूपाधिकरणत्वेन भेदापत्रीः । इष्टैव तदापत्तिः कथश्चित्, कथञ्चिदेव तदधिकरणल्यस्यापि भावादिति चेत् नः तस्य सावयवत्बप्रसत्तया "विभुत्वावयवाभावी प्रतिपायौ च शब्दवत् ।' [ मी० इलो० बन० ३१ ] इति व्यापत्तेः । कुतश्च व्यक्तिषु तस्याभिव्यक्तिः । स्वशक्तित इति चेत्, तदन्तरालेऽपि स्यात् । सति तस्मिन् शक्तरप्यवश्यम्भावादभेदात् । भेदे कथं सा तस्येति व्यपदेशः १ सम्बन्धादिति चेत् : तथापि कथन्न सा तदन्तराले ? निरवयवेन सम्बन्धे 'व्यक्तिगत एव तत्र सानान्तरालगते इति विभागानुपपत्तेः । कथश्चैवम् "व्यक्ति [ शक्त्यनुरोधतः" [ मी० श्लो० आकृति ० २६ ] इत्युक्तम् ? स्वशक्तितस्तदभिव्यक्तौ तदनुपपत्तेः । अस्तु
व्यक्तिशक्तित एवं तदभिव्यक्तिरिति चेतः किमभिव्यक्तनापि तेन ? अशक्तत्वेन क्वचिदनुपयोगात् । १० शक्तमेव तदपि बाहदोहादी, न चैवं विशेषवैपर्थ्य विशेषाणामपि तदात्मनामेव सत्र व्यापारान्न
केवलानामिति चेत् ; उच्यते-यदि विशेषशक्तिरेव तस्यापि शक्तिः कथन्न तद्भेदे विशेषवत्तस्यापि नानात्वम् ? तद्भेदेऽप्येकवायाविरोधानिति . दिलोजानामि दे स्पन तथा प्रतिभासनमिति चेत; समानमेतत्सामान्ये ऽपि । न हि तस्याप्यविच्छिन्नस्य प्रतिभासनम् अन्तराले विच्छिन्नविग्रहस्यैव
तस्य तदुषलब्धेः । अन्यैव तस्य शक्तिरिति चेत् । तन्नानात्वे कार्यनानात्वस्य तत एव भावाद् व्यर्थ १५ व्यक्तिषु तन्नानात्वकल्पनम् । तदेकत्वे वा न कार्यनानात्वं शक्त्यभेदेन तदनुपपतेः ।
व्यक्तिशक्तीनां नानात्वात्तन्नानात्वमिति चेत् । आगतं काचपच्यं सामान्यशक्तित एकल्बम् , नानात्वञ्च व्यक्तिशक्तितः इति । तन्न वाहानौ तस्योपयोगः । स्वप्रतिपत्ताविति चेत् । न ; तस्यापि व्यक्तित एव भावात् "व्यक्तिशक्त्यनुरोधतः" [ मी० श्लो० ] इत्यभिधानात् । ततस्तत्समवायिन
एवाभिव्यक्तिर्न व्यापिनः । ज्यापिनस्तु तदभिव्यक्तास्वरूपादेवेति चेत , कथं पुनस्तत्समवायिरूपं व्यापिसा२. मान्यस्य ? यतस्तदभिव्यक्तिस्तस्य स्यात् । तस्यैव समाप्त्या तत्र समवायादिति चेत् कथं व्यापित्वं समाप्तौ
तदयोगात् ? अन्यत्रापि तस्यैव प्रतीतेरिति चेत् । न , युगपत्तदसम्भवाद् व्यक्तियत् । क्रमेणेति चेत् ; न : तदविशेषात् व्यक्तीनामपि विमुल्यात् । ततो न युक्तमेतत्
"यथा च व्यक्तिरेकैव दृश्यमाना पुनः पुनः । कालभेदेऽप्यभिन्नैवं जातिर्भिन्नाश्रया सती ॥ मी०श्लो बन० ३२ ] इति ।
क्रमव्याप्तावेय व्यक्तरुदाहरणत्वोपपत्तेः । "युगपत् युगपदपि तत्र तत्र तस्य प्रतिपत्तिदृश्यत इति चेत् । न ; दृष्टाया अपि समाप्तिप्रत्ययबाधितस्वेन विनमत्वात् । तस्मादवस्त्वेव मीमांसकस्य सामान्यमशक्कर विज्ञानाच्च ।
तत एव नैयायिकादेरपि ; तस्यास्त्येव परिज्ञानं गौरयमयमपि गौरिति प्रत्ययादिति चेत् । न , तस्य विशेषगोचरत्वात् । भिन्नेषु कथमभिन्नमत्यय इति चेत् । भवतः कथम् ? अभिन्न सामान्य३. सम्बन्धादिति चेत् ; न , तेनापि तत्र मेदस्यानपाकरणात् साकर्यापरोः। अभिन्न प्रत्ययमेव तत्र स
५- प तु भ- आध,१०, प० । २ साधना-आ०, २०प० । ३-वे क-भा०व०प० । ४ तदेव तत्स्वा-मा., ब०, ०। ५गुपदापि श्रा०, २०.१२।६-सत्यमेव तत्सा-या, ब०, ५० ।