________________
न्यायचिनिश्चयविवरणे
२।४९] योज्यताम् सम्बद्धयताम् , विशेषणविशेष्यधीः विशेषणधीरनित्य इति विशेष्यधीः शब्द इति । केषु सत्सु सा तत्र योज्यताम् ? व्यवच्छेदस्वभावेषु व्यवच्छेदो विपरीतव्यावर्तनं स्वभावो येषां तेषु ममानाकारेप्वपोद्धृतेषु, तदभावे निमित्ताभावेन तत्र तद्योजनानुपपत्तेः । अतद्रूपा
व्यवच्छेवे च तेषां न ततो विशेषणादिबुद्धिः, तेषामेवाव्यवस्थितेरिति व्यवच्छेदपदम् । स्वभावग्रहणं ५ तु तेषामपोहरूपत्वनिषेधार्थम् , अपोहस्य नीरूपत्वेन स्वभावत्वासम्भवात, अस्वभावस्य च तद्बुद्धि
निमित्तत्वानुपपत्तेः । न केवलं तद्धीरेवापि तु शब्दो विशेषणादिश्रुतिः तत्र योज्यताम् । कीदृशः तसन्निमित्तकः स स समानाकार विशेषो निमित्तं यस्य स तत्तन्निमित्तकः । वीप्साद्विरुक्तस्य तच्छब्दस्य निमित्तादेन बहुव्रीहिः । न केवलं धर्मिण्येव तथान्यन घटादावपि योज्यताम् उक्तरूया बुद्धिः शब्दश्च।
अस्तु वस्तुत: सादृश्ये ते नित्यसो नित्यसदृशस्य शब्दस्य योजनम् , सादृश्यञ्च न वस्तुन्यवस्थितं सम्भवति, प्रत्युत्पत्तिविलक्षणे वस्तुनि चिरापक्रान्तसङ्केतविषयापेक्षया पश्चाद्भाविनि सादृश्यस्य निमूलतो बिनाशात् । विशेषणशब्द स्वरव्यञ्जनादिभेदेन तत्रात्यन्तवैसादृश्यस्य प्रतीतेः, यथा शालाशब्दान्मालेल्यादौ अपकृष्यमाणस्य वंश्यत्यत्रात्यन्तिकांचनाशः, तान्यत्रादि सत्संभवमुत्पश्यतां
कथं कस्यचित्प्रयोगः सतोऽप्यर्थवत् ? सदृशाच्छब्दात्तत्प्रतीतिः भान्तिरेव धूमसदृशाद्वाप्यादेरिव १५ पावकातीतिः । भवत्वेवमिति चेत्, ना बाप्रकविरहात | तावता तर्हि तत्प्रतीतेरपि भ्रमत्यमिति चेत्, तथा शब्दनित्यत्वमपि सिध्येत्, तज्ज्ञानस्यापि तद्विरहाविशेषात् । तदुक्तम्--
"वस्तुन्युत्पविभिन्ने च दूरादारभ्य कल्पितम् । स्तोकस्तोकविशेषेण सादृश्यं विनकृष्यते ॥ स्वरव्यञ्जनमात्रादिमेदाच्छन्दे विशेषतः । शाला माला पला वेला वेश्येत्यादि विकल्पनात् ॥ सघशात्प्रतिपत्तौ च प्रान्तिज्ञानं प्रयुज्यते । धूमे दृष्टेऽग्निसम्बद्धे वाच्यादिव कृशानुषीः॥ एवमस्त्विति चेत् अयान्नैतबाधकवर्जनात् । तावता सिद्धमिति चेच्छब्दाभेदोऽपि सिध्यतु ॥"
[मी० श्लो० शब्दनि० श्लो० २६७-७० ] इति चेत्, न; अपकर्षातिशयेऽपि सादृश्यस्य क्वचिदस्यन्तनाशस्थासम्भवात् क्वचिदपरिज्ञातसादृश्यस्यापि तत्पसङ्गात् । इश्यते हि तस्यापि तदतिशयः भस्मादेः एकेन्द्रियजीवे, ततोऽपि द्वीन्द्रिये, ततोऽप्यन्यत्र यावच्छानार्थवेदी पुरुषः । यत्र च तस्यात्यन्तनाशस्तस्य सर्ववैदित्यन धर्मेऽपि प्रामाण्यात् न “धर्मे चोदनैव प्रमाणम्" [ ] इत्यवतिष्ठेत । न च सादृश्या
-
-
-
-
१-द्विश्च स-पा०, २०. प० । २ विशेषणविशेष्यषियो। ३ भवत्येव-भा०, ५०, ५० । ४ कल्पने मा००, प० । ५-दाद दो- श्रा०, १०,५०। ६ याबान शा- ०, २०, प० ।