________________
११]
२ अनुमानप्रस्तायः "प्रतिभामो य ईदृक्षी ने संस्था विवर्जितः ।
एवमन्यत्र दृष्टत्वादनुमान तथा च तत् ॥" [प्र० वार्तिकाल० १।१] इति बचनादिति चेत् : तल्लिामेवेति कुतः । प्रतिबन्धादिति चेत् ; अनुमानमपि तदेव स्यात् तदविशेषात् । तत्राप्यन्यदेव तदुद्भवमनुमानं प्रमाणमिति चेत् ; न ; तत्रापि पूर्ववल्लिङ्गखोपनिपातात् पुनरनुमानान्तरपरिकल्पनायामन्यबस्थापतः । न चैवं प्रत्यक्षस्यापि प्रामाण्यम् , प्रतिबन्धबलेन तत्रापि ५ लिमत्वस्यैवोपपत्तेः ; सत्यम् : वस्तुतः ताप्रतिभासम्यापि लिङ्गत्वम् । अनभ्यासे तत एवं प्राप्यस्यानुमानान् । अभ्यामे तु लिङ्गमाए प्रत्यक्ष मेव, तस्यैव प्राप्यप्रतिभासित्वेन व्यवहारिभिरभ्यनुज्ञानात् । तदनुरोपादेव च तपामाण्यस्य बौद्धैः परिचिन्तनादिति चेत् ; सिद्धमिदानी तद्वदेवानुमानस्यापि तद्विषये तत्पतिमासिस्थादेव प्रामाण्यं व्यवहर्तृ भिस्तथैवाभ्युपगमात , तत्प्रामाण्यस्यापि तदनुरोभादेव तैः परिधिन्तनान् । कः पुनस्तम्य विषय इति चेन् । प्रत्यक्षस्य कः ? स्वलक्षणमेव परमाणुलक्षणमिति चेत् ; १. न ; तस्य कदाचिदप्यप्रतिवेदनात । म्धूलपावकादिरिनि चेत ; अनुमानस्यापि स एवास्तु तस्वैव तत्रापि प्रतिभासनात् । अर्थ एव तत्प्रतिभामो न भवनि अम्पाटत्वात , न ह्यम्पष्टोऽर्थः प्रत्यक्षेण पुनरन्यथैवोपलम्भात् । न हि तस्यैव पुनरन्यथोपलम्भी विरोधात् । अम्ति च ततो नार्थ पवायम् । अत एवोक्तम्-- "न च स एव प्रतिभामोऽर्थों युक्तस्तस्य पुनः प्रत्यक्षेणान्यथा दर्शनात्" [ । इति । इति चेत् । किम्पुनरिदं तम्यानर्थत्वम् ! चोधरूपत्वमेव, स्वतस्तथैव प्रतिपत्तरिति चत् ; न तर्हि १२ तत्रार्थविभ्रमः, अनर्थरूपातिकश तस्य मियात् । स रूपानुमा-
विष्टः तद्विध्रमो न भवति, विकल्पान्तरस्यैव तजन्मनस्तत्त्वादिति चेत् ; कथं तहिं तस्यैव विश्रमल्वमुक्तम्..."तदेतदतगिस्त
ग्रहो भ्रान्तिः" ] इति ? विभ्रमविकल्पजननादिति चेत् । न : नेमाथि व्यतिरिक्तस्याप्रतिवेदनात् । अन्यतिरिक्तस्य च बोधरूपतयेव प्रतिपत्तेः कथं सोप्यर्थविभ्रमः १ मा भूत्तजन्मनो विकल्पस्यैव तत्त्वादिति चेत् ; न ; तेनापीत्यादः प्रसझादनवस्थापत्तेश्च । तन्नेदमनर्थत्वम् । अबस्तुरूप- १० स्वमिति चेत् ; तपस्य कथमनुमाने ऽपि प्रतिभासनम् ? तत्कारणत्यादिति चेत् ; न ; तत्र तदसम्भवात् । तदन्यतिरेकादिति चेत्, वस्तुरूपत्वमेव स्यात् अनुमानस्य तत्त्वात् । तस्याप्यवस्तुरूपत्वमिति चेत् : सुस्थितमनुमानत्यम् बोधस्यैव तत्त्वोपगमात् अवस्तुरूपस्य च बोधत्वासम्भवात् । अवस्तु-वस्तुरूपमेवानुमानम् , तद्ग्राहाकारस्यैवावस्तुरूपत्वान् , तदतद्रूपतया द्विरूपम्यानुमानस्य प्रतीतिबलेनाभ्युपगमादिति चेत् । अभिमतमापतितम् , अर्थस्यापि स्पप्टेतररूपतया द्विरूपस्यैवापत्तेः । द्विरूपतयैव प्रत्यक्षेऽन्यत्र च किन्न २५ तस्य प्रतिभासनमिति चेत् ? न : प्रमाणस्य समानाकारगोचरत्वाभावत् । अन्यथाऽनुमाने ग्राश्चाकारस्यावस्तुरूपत्वमपि प्रतिभासत इति कथं तार्थभ्रान्तिः ? अनिश्चयादिति चेत् ; तदन्यतिरिक्ते भासुरादिरूपेऽपि कथं निश्चयो यतः पावकादौ तदर्थिनः प्रवत्तरन् । निश्चये बा खण्डशो ग्रहणमप्यर्थस्य तथैव स्थात् प्रत्यश्रेण स्पष्टतया अन्यथा चानुमानेन । तन्न प्रतिभासभेदादर्थभेदप्रकल्पनं तयोरूपपन्न मिति ने -----
१नः सं–आ, ब, प । २-नव-आव०, प.1 ३-दनिशे-पा०, ब०, प Y -मानवमा० .०,०। ५ व्यवहार्यनुराधादेव । ६-नादिति चे-श्रा०,०, प० । सोव्यर्थ-मा०, ब, प०।८-वादवस्तुरूप-आ०,१०, प० । ९न सम्भावित-आ०,०, प० ।