________________
न्यायविनिश्चयविवरणे
तत्स्वभावत्वे तदनुपपत्तेः । अतत्स्वभावत्वे तु सहकारिण एब तदिति सिद्धा तन्निवृत्तित एव ततस्तव्यावृत्तिः । अतो नात्मनि प्राणादिमत्त्वस्य गमकत्वमन्यथानुपपत्तिवैकल्यात् ।
अस्तु तर्हि 'बुद्ध्यात्मन्येव तस्य गमकत्वमविनाभावादिति चेत्, कुतोऽयिनाभावः ! तस्य स्वशरीरे तत्पूर्वकत्वेन प्रतिपत्तेरिति चेत्; कीदृशम्तदात्मा? निश्चयविकल इति चेत् कथं तद५ स्तित्वव्यवहारः ? निर्विकल्पादेव स्ववेदनादिति चेत् ; न; क्षणभङ्गादावपि तंत एव तद्भावेनानुमान वैफल्यात् । अपहारसमथं च तद्वदने विपशुतारोपणस्यानुपपत्तः । तन्न तस्यान्वयमुखेनाविनाभावः ।
__ नापि व्यतिरेकवलेन अनिश्चितास्तित्वस्य कुतश्चिन्निवृत्तेर परिज्ञानात् । भक्तु नीलमिदं पीतमिदमित्युपजायमानो निश्चय एव स इति चत्। स एव कुतः ? निहतुकत्वे नित्यसत्त्वादिप्रसङ्गात् ।
पूर्वस्मान्निश्चयादेवेति चेतः कुतः इदमयमन्तव्यम् ? तयोरेवान्य-रस्मादिति चेत्, न, तेन परस्परस्या१. विषयिकरणात । नाप्यन्यतः, तेनापि तदन्यतरकालेनेतरस्य तत्कालासम्भविनोऽपरिज्ञानात्, उभयकाल
च्यापिनश्च क्षणभङ्गमङ्गभयेनानभ्युपगमात् । 'तदुभयपृष्ठभाविनो विकलपात्' इत्यपि मोत्तरम्। तुल्यचोद्यत्वात् 'कुतस्तस्य तपृष्ठभावित्वमवगम्यते' इति ! विकल्पान्तरकल्पनायामनवस्थानदौःस्थ्यभयापत्तेश्च । न चोभयापरिज्ञाने तद्धतुफलभावप्रतिपत्तिः; "द्विष्ठसम्बन्ध' [प्र. वातिकाल० १।१ । इत्यादेविरोधात् । तन नैरास्यवादिना निश्चयोऽपि तदात्मा यतः प्राणादयो भवेयुः ।।
___ सत्यपि तस्मिन् कुतः सुषुप्तादौ तदुत्पत्तिः । तदापि निब्धयं तद्दशाविलोपात् । जाग्रतो निश्चयादिति चेत्, भवतु नामानन्तरः, परस्तु क्रमभावी कुतः ? प्राणादेरेव पूर्वपूर्वस्मादिति चेत: कथमिदानी ततः परचैतन्यवित्तिय॑भिचारात् ? न व्यभिचार : चैतन्यप्रभवात् प्राणादेस्तत्प्रभवस्य वलक्षण्यात अमिप्रभवादिव घूमात् तत्प्रभवस्य धमस्येति चेत्, न; तदनवधारणात् । कथमन्यथा सव्याजेयं सुषुप्तिरख्याजा वेति संशयः? न हि द्रुतमहलादिविशेषविकलतयोपलभ्यमानाद्भुमाद्धमध्वज सशयानाः परिदृश्यन्त प्रतिपत्तारः । किच, तदा निश्चयवैकल्ये कुतः ' 'प्रबोधः ! सोऽपि जामत एव निश्चयादिति चेत् कथं क्रममाविप्राणादिः प्रयोधश्चाक्रमादेव तन्निश्चयात् ? "नाक्रमाव क्रमिणो भावा" :प्र० बा० १५४५) इत्यस्य व्यापत्तेः । कुतो वा मृतशरीरेऽपि तत एव न प्रबोधः ? सहकारिणो ऽदृष्टस्याभावादिति चत्: एतदपि कुतः ? तत्र प्ररोधस्यानाविर्भावादिति चेत्, न: विषमूच्छितादौ पक्ष मेकमनाविर्भावेऽपि तस्य
पुनस्तत्रैव प्रयत्नबलादाविर्भावप्रतिपत्तेः अत्रापि तदाशका निवर्तनात् 'न निश्चितस्तदनाविर्भाव २५ इति कथमदृष्टाभावः ? कथञ्च दाहादिसाहसमाचरितव्यं पातफित्वप्रसङ्गात् । ततो न मृतशरीरवत् • सुषुप्तादायपि जाग्रज्ञानात्तदुत्पत्तिरिति सन्निहित एव कश्चिद्धेतुर्वक्तव्यः । स चास्मैव उपयोगपरिणामी
२०
५ "सौगताझीकृते नित्तसन्ततिरूपे ।"- ता० टि०।२ निर्विकल्पकादेव । ३ "दष्टेऽपि क्षणभकादौ विपरीतसमारोपसम्भवाद्यवच्छदार्थस्यानुमानस्य साफल्यम् । तदुक्तम्-सस्माद्य स्य मावस्य दृष्ट एकाखिला गुणः । भ्रान्तनिश्चीयते नेति साधनं सम्प्रवर्तते । इति । इत्याशायामाह।" -वादि। ४निर्विकल्पवेदने । ५"...संवित्तिा नकरूपप्रवेदनात् ।" -प्र: बार्तिकाल०।६ प्राणादिः। ७ प्राणादे । ८ प्राणादिप्रभवस्य । ९ धूमप्रभवस्य । १० सुत्रसादौ । १५ प्रबन्धः आफ, ब, प० । १२ तत्र बी- आ०, घ. ५० ५३ -शंकायिनि वर्तनात् आ०, २०, प० ।