________________
३।८५] ३ प्रवेचनप्रस्ताषः
३६१ न हि अनुमानं वस्तुप्रतिपत्तये 'पररभ्यनुज्ञानम् वस्तुनः सर्वात्मना प्रत्यक्षतः एवाधिममात् । "तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः ।" [प्र. वा० ३।४४ ] इति वचनात ! अपितु पशः क्षणिमनिशा जला गोत्रधारोपो नित्यादिविकल्पः तस्य व्यवच्छेदः तस्य प्रसिद्धये "मारया निश्चीयसे नेति साधनं सम्प्रवर्तते।" [प्र. वा. ३।४४ ] इत्यभिधानात् ।
भवत्येवं तथापि किमिति चेत् ? उच्यते; लिङ्गादनुमान सम्वन्धप्रतिपत्तौ । न च तत्र प्रत्यक्षस्य सामर्थ्यम् ; सन्निहितमात्रविषयत्वात्, साकल्येन च तत्प्रतिपत्तावनुमानोपपत्तिः, अन्मयाव्यभिचारसम्भवात् । सकलविषयमेव योगिप्रत्यक्षमिति चत, न; तस्यापि विषयकार्यवेन कारण' एत्र प्रवृत्तेः । कारणमेव तस्य समिति चेत् तहि तत्समदेशकालमेव सकलमपि जगत कार्य भवेत्, एकसामग्रअधीनत्वात्, अन्यथा रूपादिकमपि तथा १० न भवेदिति न रसदेशादौ रूपादेरनुमानं भवेत् । सत्यपि ततस्तत्प्रतिपत्तिरसत्कल्पव निर्विचारत्वात्, मणभङगादिवदिति न ततोऽनुमानमुपपन्नम् । नापि मानसप्रत्यक्षतस्तप्रतिपत्तिः, ततः स्वरूपवेदविकलादर्थज्ञातरेत्र "विमखझान" इत्यादिना प्रतिक्षिप्तत्वात । एतदेवाह-अतो हेतुय्यवच्छेदेऽनस्थितिः इति ।
भावप्रधानमत्र हेतुपदम् । हेतोर्हेतुत्वस्य साध्यसम्बन्धस्य अतः प्रकृतात्प्रत्यक्षात, १५ व्यवच्छेवे विशेषेण साकल्यलक्षणेनाबच्छेदोऽवबोधः "तस्मिन् अवस्थितेरुत्पतेरभावोऽन.. वस्थितिः अनमानस्येति विभक्तिपरिणामेन सम्बन्धः । भवत्वनमानादेव तदअवन्छेद इति चेत् न; तत्रापि तदतद्विकल्पात्तदभ्युपगमेऽनवस्थित रेव दोषात् । तदाह-अत इत्यादि । अतः प्रकृतादनुमानात्-'तस्मादेव तद्वय बच्छेदेऽनुमानम्, अनुमानाच्च तद्व्यवच्छेदः' इति परस्पराश्रयादनस्थितिः, उभयोरप्यप्रतिष्ठानात् । अन्यतस्तद्वयवच्छेदे तत्राप्यन्यतस्तव्य- २० वच्छेद इत्यनवधेरनुमानपरम्परायाः प्राप्तेः ततोऽन्यदेव लत्र प्रमाणमभ्यनुज्ञातव्यम् । तदाहअत इत्यादि । अतः आभ्यां प्रत्यक्षानुमानाभ्याम् अहेतुष्यवच्छेने हेतुव्यवच्छेदाभावे नवस्य प्रत्ययस्य सम्बन्धप्रतिपत्तिनिबन्धनस्य प्रमाणस्य स्थितिः अविनलनम् । न च तत्ताभिधानं प्रत्यक्षमेव ; विचारकत्वात, प्रत्यक्षस्य च विपर्य यात् । नानुमानमामि : अलिङ्गजस्वात् । अतस्ताभ्यामन्यदेव प्रमाण निरूपित स्मरणवत् । ततः प्रतिषिद्धमिदम्-"न प्रत्यक्षानुमान- २५ व्यतिरिक्त प्रमाणम्" [
_] इति; स्मरणतयोस्तद्व्यतिरिक्तयोरेवं' प्रमाणवात् ।
साम्प्रतमुषमानस्य प्रत्यभिज्ञाविशेषत्वेन प्रमाणान्तरत्व मपाचिकीर्षुस्तदेव तावत्परपरिकल्पनया दर्शयति
उपमानं प्रसिद्धार्थसाधात्साध्यसाधनम् ।।५।। इति । गोदर्शनाहितसस्कारस्याटध्यां पर्यटतः प्रसिद्धोऽर्थो गवयः तस्य साधर्म्य सादृश्यं सतो गवानस्मरणसहायात साध्यस्य सादयविशिष्टस्य गो:, तद्विशिष्टस्य वा सादश्यस्य यत
-- - सी-तारि०। २नाकारणं विषयः इति सौगतरतावात'-तारि०1३ "प्रत्यक्षात् हणमादिप्रतिपत्तिया- ता.दि० । ४ न्यायषि क्षो. १२१९ । ५ "प्रत्यक्षात साध्यसम्बन्ध स्थावबोधे सौगतरक्रियमाणे प्रत्यर्थः।"-ता० टि०। ६-पितं स्मर- सा, पा, प.। -रेव प्रमाण-पा०, व०, ५०।८-मुपाचि-पा०, २०, प018 -कल्पनाया भा०, २०, ५० न्यायसू० ॥१॥