________________
३६२ न्यायविनिश्चयषिवरण
[३८६ साधनम् अध्ययसायः नदुपमा प्रमाणम् । न चेदमप्रमाणमेव, प्रत्यक्षस्मरणविषयत्वादिति शक्यं बक्तुम् ; प्रत्यक्षेण सादृश्यस्यैव स्मरगेनापि गोरेव केवलस्य ग्रहणात्, न तयोरन्यतरस्येतरविशिष्टस्य । तत्र तूपमानमेव प्रमाणं तत एव तस्य प्रतिपत्तेः । तदुक्तम् -
"तस्माचस्मयते तत्स्यास्सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ प्रत्यक्षेणावयुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतः सिद्धरुपमानप्रमाणता ॥'
[ मो० दलो० ३।११५ उप० श्लो० ३७, ३८ ] यदि वा, पूर्व 'गौरिब गवयः' इत्यनिदेशवचनात् पुनरटवीगतेन च प्रत्यक्षतः प्रति१. पन्नः प्रसिद्धोऽर्थो गत्रयः तस्य साधयत्तिद्वचनादिसहायात् यत् साध्यस्थ 'सोऽयं गवयशब्द
वाच्योर्ध्वः' इति संज्ञासंज्ञिसम्बन्धम्य साधनं प्रतिपत्तिः तदुपमानं तत्फलम्, 'साक्षात्प्रत्यक्षागमसामनघा एदोपमानत्वात । न चेदं प्रत्यक्षमेव : आगमध्यपेक्षणात । नाल्यागम एव ततः सामान्येनैव साध्यस्य, अतश्च विशेषतः प्रतिपत्तेः, उपक्रम भेदानागमादस्यान्तरत्वोपपत्तेः,
उपमानतयैव प्रमाणत्वाबकल्पनमस्येति मीमांसका नैयायिकाइव प्रतिपन्नाः । तान्प्रत्यतिप्रसङग १५ दर्शयन्नाह
यदि किश्चिद्विशेपेण प्रमाणान्तरमिष्यते ।
अमिताथै मालानां पहुगेदः सम्पदा नि । प्रमिताथों मीमांस कस्य गवादिः प्रत्यक्षादिना तस्यावगमात् नैयायिकस्य संज्ञासंशिसम्बन्धः तस्याप्यागमतोऽध्यवसायात् । तत्र यदि किञ्चिविशेषेण अल्पभेदेन प्रमाणान्तरं प्रत्यभिज्ञाना२० दुपमासमन्यत्प्रमाणम् इष्यते तदा प्रमाणानां बहु यथा भवति तथा भेवो नानात्वं प्रसज्यते ।
तथाहि गवय एव गो: समान' इतिवत् तमालात्तालदुमो दीर्घः बिल्वादामलकमल्पं क्षीरादपीआरमो' मधुरतरो माथुराः पाटलिपुत्र केभ्य' आइयतरा इत्यादिज्ञानं प्रत्यक्षस्मरणविषयविशिष्ट दीर्घाल्पादिभेदोपाधितालामलकादिगोचरम् उपमानादन्योन्यतश्चानन्तर्भावेन भिन्न
जातीयमेव प्रमाणमितिन षट्प्रमाणनियमव्यवस्थापनं मीमांसकस्योपपन्नं भवेत् । तथा "गवय२५ दशिन एक तद्विसदृशो महिए इति च ज्ञानस्य प्रमाणान्तरत्वात् । शक्यं हि वक्तुम् -
प्रत्यक्षणावबुद्धेऽपि वैधम्य महिपे स्मृते ।
विशिष्टस्यान्मतः सिद्धेस्तम्यवान प्रमाणता ।।१८२५।। इति । नथा नैयायिकस्यापि न प्रमाण चतुष्टयनियमकल्पनं प्रमिद्धसाधादिवान्यतोऽप्यमेकधा संज्ञाशं शिप्रतिबन्धबुद्धेर्भावात् । तथाहि-क्षीरनीरविभागकारी हंसः, षट्चरणो मधु३० करः, एकविषाणो गण्डकः, श्वेतसिंहासनालङ्कृतो राजा', इति विश्वस्तबचनात् प्रतिपद्य
पुनह सादिकं पश्यतः स एप हंसादिवाच्योर्थ इति प्रतिपत्तेहुलमुपलम्भात् । प्रत्यभिजबाल्पत्वादिज्ञानं प्रागुपलब्ध स्यब तस्य पुनर्विशिष्टतया सहकलनादिति चेत् ; सिद्धमुपमानस्थापि तत्त्वमविशेषात् । भवतस्ताहि स्मरणादि किन्नाम प्रमाणमिति चेत् ? आह
साशात्तस्प- श्रा०, २०, ५०।२ प्रमिसार्थः प्र- श्रा, ब, प. | ३-घरयास्वगतोऽध्यश्रा०, ब०, प०।४-सा मधुरा माधुरा: पा-पा, प., प० ।५-पादुए- मा०, २०, ५० । ६ -ति नई प्रमा- श्रा० ब०, प० । ७ गवं तु दशि- प्रा०, ब., प । ८ प्रतिसम्मन्धप्रसिद्धीमा० ब०, १०| -सयापि स-श्रा०००!