________________
न्यायधिनिश्चयविवरणे
[२१८ तदन्तरं क्रियारूपं यद्यन्योन्यसमाश्रयः । तदन्तरेण तद्वित्तेस्तद्वित्तेश्च तदन्तरात् ॥१३१३।। ब्राह्मणत्वपरिज्ञानं सम्प्रदायात्वचिधदि । शूद्रेऽपि किन्न भट्टस्य सम्प्रदायातदिष्यते ॥१३१५!! शुदस्वस्यापि कौण्डिन्ये गतेस्तत्सम्प्रदायतः ।
तस्यापि नाधिकारः स्यात्तत्कर्मस्वन्यशूद्रवत् ॥१३१५|| तन्न व्याप्तिः सामान्यस्य ।
भवन व्यतिरेक एव स्वव्यक्तिष्वेव वर्तनात् न तदभावे नापि तदन्तरेष्विति चेत् ; तर्हि व्यक्तीनां विनाशे चोत्पादे च कस्तस्य विधिः ? न विनाशोत्पादौ; नित्यत्वात् , व्यक्तिरहिते च तेदभावे १८ कथं तद्देशजन्मनि तद्भावः । तस्य तत्र पूर्वमभावात् , व्यक्त्यन्तराच्चातदारमनोऽनागमनात् । तदुक्तम्
"सामान्यं समवायश्चाप्येकैकत्र समाप्तितः । अन्तरेणाश्रयं न स्यामाशोत्पादिषु को विधिः?"
[ आप्तमी० श्लो० ६५ ] इति । तन्न व्यतिरेकेऽपि सामान्यमुषपन्नम् । ततो निषिद्धमेतदपि--
"व्यक्तिष्वेव हि सामान्यं नान्तरा गृयते यतः। न हाकाशवदिच्छन्ति सामान्यं नाम किश्चन ॥"
। मी० श्लो० आकृ० श्लो० २५] इति । यस्य तु मत स्वाश्रयादपि तव्यतिरिक्तमिति ; तन्त्र कथं तस्य ? तेनोपकारादाजपुरुषवदिति चेत् ; न ; उपकारस्याव्यतिरिक्तस्थासम्भघात् , तस्य कौटस्थ्येनानाधेयातिशयत्वात् । व्यतिरिक्तश्च २० कथं तस्य ? ततोऽप्युपकारादिति चेत् ; न; तस्याप्यव्यतिरिक्तस्यासम्भवात् । व्यतिरेके पूर्ववहोषा
दनवस्थानुषसाच्च । नोपकारात्तत्तस्य अपि तु तदाधेयत्वादिति चेत् । तदपि कुतः ? स्वशक्तिश्चेत् : तया तहिं तदात्मकमेवास्तु तथैव प्रतीतेः, आश्रयाव्यतिरेकेण हि सामान्यस्य प्रतीतिः खण्डो गौः कर्को ऽश्व इति । चेन्न ततो विश्वासः स्वरूपेऽपि न स्यादविशेषादिति सामान्यमेव न किञ्चित् सामान्यकल्पनावैफल्योपनिपातात् । तथा हि
समानशक्त्या सामान्य बिभ्रते यावदाश्रयाः । समानपत्ययं तावक्किन्न कुर्वन्ति ते तया ॥१३१६॥ एवं हि न भवत्यत्र पारम्पर्यप्रकल्पनम् ।
सामान्यभरणं शक्तेस्तस्मादपि च तन्मतिः ॥१३१७॥ इति । तन्नाश्रयशक्तितोऽपि तस्य तदाधेयत्वम् । आश्रयव्यङ्ग्यत्वादिति चेत ; न ; तदभिव्यक्तिअ. कुतस्तच्छक्तेः बैलक्षण्येतरपक्षयोः पूर्ववहोषात | आश्रयादपि नाव्यक्तादेव तद्व्यक्तिः ; अन्धकारे ऽपि तत्प्रसङ्गात् । व्यक्तिरपि न सामान्यरूपेण ; एकत्र व्यङ्मयन्यञ्जकभाबानुपपत्तेः । अन्यदेव तत्सामान्य
१ तदभावेन क-हा। विशेषे । ३-तमपि तत्र-प०।४ प्रतीतितः ।