________________
२०१८]
२ अनुमानप्रस्तावः शक्तिसाम्यं च सामान्यात्कुतश्चित्कल्प्यते यदि । तस्य सर्वत्र सद्भावात्समाः स्युः सर्वशक्तयः ॥१३०२।। व्यक्त तत्साम्यहेतुस्तद्वयक्तिश्च समशक्तिः । यदि तत्साम्यचिन्तायामन्या स्यादनवस्थितिः ॥१३०३॥ स्वत एव समत्वञ्चेच्छक्तीनामयकल्प्यते । भायानामपि तद्वत्स्याद् वृश सामान्यकल्पनम् ॥१३०४॥ गौरर्य गौरय चेति कथमन्वयिनी मतिः । सामान्यं यदि नास्त्येच गोत्वलक्षणमन्वितम् ॥१३०५॥ इत्यप्यचोद्यमेवेदं समानपरिणामिषु । तथासोतसामर्थ्यात्तन्मतेरनुपद्रवात् ॥१३०६|| इयं शक्तिरिय शक्तिरित्यप्यन्वयिनी मतिः ।
शक्तिप्वपि कथन्नाम सामान्यविरहोऽन्यथा ॥१३०७|| तन मीमांसकस्यापि सर्वगतं सामान्यमुपपन्नम् । ततो निराकृतमेतत्
"यद्वा सर्वगतत्वेऽपि व्यक्तिः शक्त्यनुरोधतः । शक्तिः कार्यानुमेया हि व्यक्तिदर्शनहेतुका ।। तेन यत्र व दृश्येत व्यक्तिः शक्तं तदेव तु। तेनैव च न सर्वासु व्यक्तिध्वेतत्प्रतीयते ॥ भिन्नत्वेऽपि हि कासानिच्छक्तिः काश्चिदशक्तिकाः । न च पर्यनुयोगोऽस्ति वस्तुशक्तेः कदाचन ॥ अग्निर्दहति नाकाशं कोत्र पर्यनुयुज्यताम् ।”
[भी० श्लो० आकृ० २६-२९ । इति । सत्येव सामान्ये वक्तुमेवमुचितत्वात् । अपि च,
सर्वत्र क्यिमानत्वाद् ब्राह्मणत्वस्य गोत्ववत् । शूदस्याप्यधिकारित्वं किन्न यज्ञादिकर्मसु ॥१३०८॥ तद्वयक्तावेब सत्त्वं स्यान्न च शूद्रेऽस्ति सा यदि । कौण्डिन्यादावपि व्यक्ति कृत्या तस्य विद्यते ॥१३०९।। आकृत्या तदभिव्यक्तौ गोत्वसंशयः कथम् ? यतस्तत्पतिपत्त्यर्थमुपायान्तरमिष्यते ॥१३१०॥ तदन्तराञ्च सामान्यरूपात्तत्प्रतिवेदने । शुदऽपि तत्परिज्ञानं किन्न सर्वगतात्ततः ॥१३१.१।। तल्याप्यवित्तेराक या यदि सामान्यरूपतः । उपायान्तरतो वित्तिरनवस्था प्रवर्तते ॥१३१२॥
२५