________________
१०
न्यायविनिश्रयविवरणे
[२३ नाम किमपि तस्य साधनापेक्षत्वात् , साधनस्य च त्रैरू प्याभावे ऽनुपपत्तेः । कतिपतं त्रैरूप्यमिति चेत् ; द्वैरूप्यमपि तादृशं किन्न स्यात् ? यतः साधनस्यापि साध्यत्वन्न भवेत् । तन्न तल्धक्च्छेदाय रूपेणैवेत्यवधारणमुपपन्नम्।
अप्रसिद्धमप्युक्तमेव साध्यम् , नार्थावगतमिति कश्चित् ; तन्न; अभीष्टस्य साध्यत्वात् , ५ उक्तमेव यद्यभीष्टं तदेव साध्यम् । अथार्थावगतम्' तदेव नापरम् । तदाह-अभिप्रेतम् इति ।
सत्यमिदम् , मयाऽप्यभीष्टस्यैव साध्यत्वोपगमादिति सौगतः ; तन्न; क्षणिकत्वस्येष्टस्यापि तेनासाधनात् । तदेव शब्दादौ कृतकवादिना साध्यमनित्यशब्देनापि तस्यैवाभिघानादिति चेत् ; चक्षुरादावात्मार्थत्यमेव संहतवादिना किमेवं न साध्यम् पारायंशब्देनापि तस्यैयाभिधानात् । दृष्टान्ते
तस्याभावेन हेतोस्तदन्ययस्याग्रहणपदिति चेत् ; व पुनः क्षणिकत्वेनापि तस्य तदहणम् ? प्रदीपा१० दाविति चेन् ; कुत एतत् ? प्रत्यक्षत एव तत्र क्षणिकत्वस्य प्रतिपत्तेरिति चेत् ; न ; शब्दबत्तत्रापि
संतम्तत्प्रतिपचेविवादात् । अनुमानत एव तत्प्रतिपत्तौ तदन्यत्र तदन्वयग्रहणं लिङ्गस्याङ्गीकर्तव्यम् । तत्रापि तत एव तत्प्रतिपत्तौ तदन्यत्र तहणं तम्याङ्गीकर्तव्यमित्यनवस्थापत्तिः । यत्पुनरेतत्-प्रदीपादेरक्षणिकचे परापरस्तैलादिव्यापारो : ! न हि नाम्ग सनमत्तिरर्थ:. पथमतव्यापागदेव नद्धावात् ।
नाप्युपकारः, तस्याप्यभिन्नस्य करणायोगात् । भेदे सम्बन्धाभावात् तस्येति व्यपदेशानुपपत्तेः । तेनापि १५ तदन्तरकरणेऽनवस्थानुषत्रात् । ततोपरापर एव तत्प्रभवः प्रदीपादिरिति ; तदपि न शोभनम् ;
सँतोऽप्यप्रमाणात् तत्प्रतिपत्तेरयोगात् । प्रमाणत्वञ्च न प्रत्यक्षत्वेन ; तत्रैव क्षणिकविषये विबादात् , अन्यथा शब्देऽपि तत एव तत्प्रतिपत्तेः किमनुमानेन ? अस्ति हि तत्राप्येवं परामर्शः-यदि शब्दोपुप्यक्षणिको न्यर्थस्तत्रापरापरस्ताल्यादिव्याफारः, तदुत्पत्तौ तदुपकारे च पूर्ववत्तस्यानुपयोगात् । ततोऽपरापर एच शब्दोऽपि तत्प्रभवः ततः क्षणिक एवेति । तत्र सतोऽपि ततस्तदभिव्यक्तिवादिनां न २० तत्प्रतिपत्तिः, एकत्वारोपानिवृत्तेरिति चेत् ; प्रदीषादावपि भवेत , सदभिव्यक्तिवादिनामथि साङ्ख्यानां
भावात् , तेषु तदारोपस्याप्यनिवृत्तः । तन्न प्रत्यक्षत्वेन तत्प्रामाण्यम् । नाप्यनुमानत्वेन ; तल्लिकस्यापि क्षणिकावेनान्यत्रान्वयग्रहणे तरक्षणिकत्वस्याप्यपरापरतत्कारणव्यापारादनुमानतया प्रमाणात्प्रतिपत्ती अनवस्था
न्वयग्रहणं यतस्तत्साध्यम् । भवतु तर्झन्नित्यत्वमेव साध्यम् , तस्य प्रदीपादावपि प्राक्-प्रध्वंसाभावमध्यवर्तिभायात्मनः २५ प्रत्यक्षत एव प्रतिषः, न क्षणिकत्वं तस्यातिसूक्ष्मसमयपर्यवसायिभावस्वभावस्य तत्र ततोऽप्रतिपत्तेरित्ति
चेत् : किमेवं सामयस्यापि पाराघ्रमेव सायं न भवेत् ! तस्यापि शयनादौ प्रसिद्धत्वात् । आत्मार्थत्वस्याभीष्टस्यासाधने स्वपक्षसिद्धरभावात् , तदुपक्रम्य तद्विपरीतसाधने साधनस्य विरुद्धत्वदोपात् । तद्विपरीतस्यैयोपक्रम्य साधने निर्विवादत्वेन सावनवैफल्यात् । तदुक्तम्
१"असमिति पदमत्रापि सम्बाघनीपम् !"-तादि । २ वणिकत्यमेव । ३ "सक्षुरादि: धरार्थः सैदलनात् दायनासनादिश्त-इदमनुमान सांख्पमत प्रसिद्धू बौद्धं प्रति साल्मास्तित्वसाधकम् ।" --ता. टि० । शपनासनादी"-ता. दिक। ५ "कृतकत्वादिहेती... ता. रि० । ६ प्रत्यक्षतः क्षणिकत्वप्रतिपर विवादसद्भावात् । ७"उक्तप्रकारात परामर्शात्"-सा दि. । ८ क्षणिकत्वस्य सआ०,०, प.
पत्तेः
।