________________
२।३] २
२ अनुमानप्रस्तावः सानुमानात् समारोपावशक्तादिसमुद्भवे । सहकारिसहायाकि नित्याकार्यभिदा न यत् ।। १२३१ ।। "अपेक्ष्येत परः कार्यम्" इत्यानि वदता त्यया । सहकारिप्रतीक्षत्वं निल्पस्य प्रतिपिध्यते ॥ १२३२ ॥ सम्मान्नास्ति समारोपप्रबंसस्तव्यवच्छिदिः ।
मिथ्यावापन सा चेन्नातस्वनं तदत्ययात् ॥ १२३३ ॥ न हि तत्त्वज्ञापनमतत्त्वज्ञानात्सम्गवति, तत्त्वज्ञानादेव मरीचिकाविषयाजलारोपे तज्ज्ञापनस्योपलम्भात् , तद्वदनुमानादपि तत्त्वज्ञानादेव तज्ञापनमिति साध्यमेव क्षणक्षयादिकम् । न चंद्रमधिगतिमात्रेण प्रसिद्धी उपपन्नम् : क्षणभङ्गादरपि प्रसिद्धिप्रसङ्गात् । प्रसिद्धस्य च "स्वरूपेणव निदेश्यः" [प्र. वा० ४।७८ ] इत्यत्र स्वरूपग्रहणेन साध्यत्वप्रत्याख्यामात् । तस्मान्नितिरेत्र प्रसिद्धिः । १० सदभावेऽधिगतमात्रस्यापि साध्यत्त्वोपपत्तेः । कथमेवमनेकान्तस्य साध्यत्यं बहिरन्तश्च प्रत्यक्षतः प्रसिद्धस्यादिति चेन् ? सत्यमिदं यदि तत्र विपरीतारोपणामुष्पहतिः । निर्णयात्मनि प्रत्यक्ष स एव कथं तस्य सद्विरोधित्वादिति चेत् ? न : दृष्टल्यात् । दृश्यते हि दुरागमाभ्यासविषयांसितचेतसां तद्विषयेऽपि बहिर्भावादौ तदारोपः कस्यचिदसन्निति अन्यस्य बोध इति अपरम्योपप्लय इति । न च दृष्टस्यापह्रयो दर्शनादेव तत्प्रतिषेधात् । ततस्तदारोपविकला मिणीतिरेव प्रसिद्धिः । अत एव प्रशब्दोपादानम् , १५ प्रकर्षेण तद्वैकल्यलक्षणेन सिद्धं निश्चित प्रसिद्धमिति, प्रसिद्धयतिशयप्रतिपत्त्यर्थम् । यद्येवं प्रत्यक्षमपि कथमनेकान्तप्रतिपत्तये परं प्रत्युपदर्यते__ "जात्यन्तरं तु पश्यामस्ततोऽनेकान्तसाधनम्" [ सिद्धिवि० परि० २ इति ।
न हि तस्मादारोपवतः तत्प्रतिपत्तिः, आरोषस्य तेन तदविरोधिस्वेनानिवर्तनात् , तन्निवर्तनरूपत्वाच तत्प्रतिपत्तेः । अनारोपवतस्तु तदुपदर्शनमकिश्चित्करभविवादादिति चेत् ; नायं नियमो- २० ऽपरस्तत्त्वमवबोधयितव्य इति । अयन्तु नियमः-प्रानिकाः प्रतिपादयितव्या इति । ते च वादिवचनात प्रत्यक्षव्यापार परामृशन्तो.ऽनेकान्तविषयमेव प्रतियन्ति, प्रतिपुरुषमेव तद्व्यापारस्यानुभवोषारूढत्वात् । न हि तेषां विपरीताभिनिवेशो यतः प्रसिद्धमप्यनुभवमपलपेयुः तत्कारणाभावात् । तदागमाभ्यास एव तेषामपि तत्कारणमिति चेत् : न ; तस्यापि मन्दप्रज्ञ एव तत्त्वान्न महाप्राज्ञे । न छापल्याहार इत्येव दुर्बलवद् बलवतोऽपि ततः प॒त्यवायः । प्रज्ञातिशयकतश्च प्राग्निकास्ततो न तेषामनुभवव्यापारपरिपन्थी २५ कुतश्चिदप्यभिनिवेश इति यथानुभवमेव तत्त्वमवबुद्धयन्ते । तदनुमत्या प्रतिवाद्यपि यदि तथैवावबुद्धयत सुतरां फलवत् तदुपदर्शनम् । यदि नावबुद्धयंत तथाऽपि न दोषः ; प्रानिकपत्यायनमात्रेणैव वादिपक्षव्यवस्थितेः । अप्रसिद्धस्य साध्यत्वे तादृशम्य साधनस्यापि तत्प्रसङ्ग इति चेत् : किमेवं सति विहन्येत ? सानत्वमेव, साध्यस्य सतस्तत्त्वानुपपत्तेरित्ति चेत् ; न ; साव्यान्तरापेक्षया तस्याप्यच्याघातात् । कथमेकस्य रू.पद्वयमिति चेत् ! कथं रूपन्त्रयम् । तदपि नेति चेत् ; नेदानी साध्यं ३०
१-मतत्वज्ञापना-अEO, मन, ए०।२विपरीतारंपः। ३ शून्यबादिनः । ४ विज्ञानवादिन । ५ तत्वोपप्लववादिनः। ६-पतस्त-आ०, २०, ५०। ७ प्रत्यवायः भा०,०,५० ।