________________
भ्यायविनिश्चयविवरणे तत्रानाकार एवेयं प्रतिकर्मस्थितियथा । प्रकाशनियमो हेतोरित्यत्रैर निरूपितम् ।। १२२५ ॥ सन्न सारूप्यतो मार्न प्रत्यक्षमिति युक्तिमत् ।
निर्णयात्मतयैवास्य प्रमाणत्वव्यवस्थितेः ॥ १.२२६ ॥ तदाह-तथा तेन परिस्फुटेन निर्णयाप्रकारेण प्रामाण्यमश्नुते व्याप्नोति प्रयक्षमिति ततो युक्त प्रत्यक्षक्त् स्वविषयनिर्णयरूपमनुमान प्रमाणत्वादिति साधनात् साध्यविज्ञानमित्युक्तम् ।
सा साधन पकाया यानि इसपिप्पाने की साध्यं निरूपयन्नाह
साध्यं शक्यमभिप्रेतमप्रसिद्ध [ ततोऽपरम् ] । इति ।
मनु साधनाह साध्यं तच शक्याविरूपमेव । न शशक्यस्य तदहत्वम् अशक्यत्वविरोधात् । १० नाप्यनभिप्रेतस्य प्रसिद्धस्य बा, अतिप्रसङ्गात् । ततः साध्यलक्षणस्य व्युत्पत्तिक्शादेव प्रतिपत्तेः किं
तत्प्रणयनेनेति चेत् ? तन्न ; तथा तत्प्रतिपत्तर्गरीयस्त्वात् , व्युत्पहुधाभावेन सम्मोहसम्भवाच्च । प्रसिद्धादन्यद् अप्रसिद्धम् तदेव साध्यम् , न प्रसिद्धम् तत्र साधनवैफल्यात् , प्रसिद्धिरेख हि फलं साधनस्य सा च प्रागेव सिद्धति । का पुनरियं प्रसिद्धिः ? निश्चयशून्यमधिगतिमात्रमिति चेत् ;
तन्न ; क्षणिकत्वादेरसाध्यत्यप्रसङ्गात् । अधिगतत्वेन प्रसिद्धित्वादिष्टिरेवेयमिति चेत् ; किमिदानीं साध्यम् ! १५ न यत्राधिगतिरिति चेत् ; न ; स्वभावलिङ्गविषये सर्वत्र तद्भावात् । कार्यलिङ्गविषये नेति चेत् । न ;
तत्रापि न्याप्तिज्ञानेन तद्भावात् , अन्यथा अनुमानस्यैवानुत्पत्तेः । ततो न किञ्चिदनधिगतमस्ति यत्साध्य सम्भवेदिति तल्लक्षणवर्णनं सौगतस्य प्रयासमात्रमाकाशचर्यणवत् । यदि चाघिगतमसाध्यम् , किमिदानी तत्रानुमानेन ? समारोपव्यवच्छेद इति चेत् ; सोऽपि प्रध्वंसनम् , मिथ्यात्वज्ञापन वा भवेत् ? न ताव.अध्वंसनम् ; तस्य स्वरसमाक्त्वेिनानुमानकार्यत्वानुपपत्तेः । अथ न साक्षात्तस्य तत्कार्यत्वम् , अपि त्यनु२० मानसहितात् समारोपादुत्तरस्य तस्यासमर्थस्य ततोऽप्यसमर्थतरस्य तस्मादप्यत्यन्तासमर्थस्योत्पती ततः परस्यानुत्पतेः, तस्य च स्वरसभङ्गुरत्वेन विनाशात् पारम्पर्येणैवेति ; तन्न : यस्मात्
समर्थकरणे शक्तिः समारोपस्य चेत्ततः । उत्तरोऽपि समारोपः समर्थः किन जायते ? ॥ १२२७ ॥ अनुमानेन तच्छतेविनाशादिति चेदसत् । निर्हेतुकत्वात्तस्यापि तत्कार्यत्वाव्यवस्थितेः ॥ १२२८ ॥ स्वभायस्ताइशस्तस्य सानुमानात्ततो यतः । असमर्थादिरूपः स्यादारोप इति चेदयम् ।। १२२९ ॥ स्वहेतोस्तस्य "चेद् व्यर्थमनुमान प्रसज्यते । अनुमानाञ्च नेवासौ समकालतया स्थितेः ।। १२३०॥
१ न्यायधि० को ३३॥ २ "अल्पवक्तव्यमादौ वक्तव्यमिति न्यायात् ।'-पा० वि० । ३ मिम्याशानं पा०,40,०४ शक्तिविनाशस्यापि । ५५० वा० ३।२७९ ।