________________
१९
२८]
२ अनुमान प्रस्तावः तन्निवृत्तौ च निराकुलो भाबैकान्तः परनिःश्रेयसरूप इति चेत् ; न ; तदभावकान्तस्याप्यन्याकुलत्यापत्तेः, तत्रापि हि परं 'परै विचाराने मूरीक्रियते । तदपि न चित्रमेकं वस्तु ; विरोधात् । नापि निष्कलस्वलक्षणरूपम् ; अपरिवोत्रगोचरत्वादिति भावप्रतिषेधपरतयोपजायमानमशेषमपि भावारोषमपसार्य गरलनिदर्शनबलेनात्मानमध्यपसारयदमाकान्तमेव तन्निःश्रेयसमव्याकुलमवकल्पयेत् । कथं ताहशेनाप्यतद्विषयेण तदवकल्पनमिति चेत् ? आम्नायज्ञानेनापि कथम् ? न हि तस्यापि तद्विपयत्वम् । ५ "यः सर्वेषु वेदेषु तिष्ठन् सर्वेभ्यो वेदेभ्योऽन्तरो यं सर्वे वेदाः न विदुर्यस्य सर्वे वेदाः शरीरं यः सर्वान् वेदानन्तरो यमयति स स्वन्तर्याम्यमृतः।" [ बृहदा० ३१७१५] इति श्रुत्यैव तस्य तदविषयत्वनिवेदनात् । स्वसंवेदनादेव तस्य तत्त्वावकल्पनमिति चेत् ; न ; विवादात् । तदवस्थागतस्य न विवाद इति चेत् ; तदपि कथं तस्यापरिशाने ? सति हि तत्परिज्ञाने तद्गतं निर्विवादत्वमन्यद्वा सुपरिज्ञातं भवति नान्यथा । न चान्यतस्तत्परिज्ञानं भवतः सम्भवति, "विज्ञाना- १० न्तरमरे (विज्ञातारमरे) केन विजानीयात्" [ बृहदा० ११५] इति तदनन्यवेद्यताया एवं श्रवणात् । तन्न भावाभावकान्तयोः परस्यरतोऽतिशयो यत एकत्र विरुद्ध मिष्टसाधनं परस्य सत्त्वं साधयेत् तत्रापि तदभावात् , स्वपरभावाभ्यां भावाभावात्मकस्य साधयत्येव तत्र तस्य प्रतीतेः । ततो युक्तं विरोधावपि सत्त्वसाधनम् ।
विज्ञानवादी प्राह-मा भूदभावकान्तः, तथापि विज्ञानमेवास्तु न बहिरर्थः तस्य तद्व्यतिरेकेणा- १५ प्रतीतेरिति ; सोऽपि न पानीतिकवाही ; ....
अविवेके हि नीलादिज्ञानयोरचकल्पिते । बहिरेव भवेदेहान् बोधो नीलादिरूपयत् ।। १२३९॥ तज्ज्ञानरहितादेहात्कथमेवं ततो वचः । "दर्शनं नीलनिर्भासं नार्थो बाह्य इति स्फुटम् ॥ १२४० ॥ २० तज्ञानरहितोऽप्यन्यो यद्यन्यावगतं वदेत् । सुगतावगतं तत्त्वं किन्न वक्ति कृषीवलः ॥ १२४१ ॥ अन्तःशरीरमेवायं नीलादिर्यदि बोधवत् । अन्तर्गतगिरिः कायो गिरेरपि पृथूभवेत् ॥ १२४२ ।। अन्तर्गतः कुतश्चायं बहिण्ठेनावभासताम् । वासना प्रकृतेः "तघद्यसंस्तद्वद्विभासताम् ।। १२४३ ॥ तथा च शून्यवादाप्तेः ज्ञानवादो विभज्यते । न च ज्ञानं निराकारं सौगतैरुपगम्यते || १२५४ ॥
१बौद्धः। २-मुररीकि-आ०, ०,१०। ३ "यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरः ......"इदा०।४-स्य तत्वं सर्व सा-आम, २०, ५०। ५-परभावाभावाभ्या-श्रा०, ५०,५०। ६० वा० २१३३५। ७"देहाचा टि०। ८"देबहिर्गतबोधश्चातम्"-वादि। बहिइचेन्नाव-आपप०।१०-लदसंसदि-आ०,०,१०।