________________
२१२९८
२ अनुमानप्रस्तावः यसः प्रत्यय इत्येवं व्यवहारोऽवकल्पते । श्रोतृणां स्यादसावित्थं वक्तृणां नाश्वल्पते ॥४॥ अज्ञात्वा कमसौ शब्दमादावे विवक्षितम् । जानाति चेदवश्यञ्च पूर्व तेनाधारितः ॥५|| तेजप्रत्यक्षशेषत्वान्नेऽपि प्रकाशकम् ।"
[ मी० श्लो० शब्दनि० श्लो० २४२.४७ ] इति सः अत्राह
तत्रैकमभिसन्धाय समानएरिणा मिषु ।
समयस्तस्प्रकारेषु प्रवसेंतेति साध्यते ॥२६॥ इति । समय ईश ईदृशस्य वाच्यो वाचकश्चेति संवितिः प्रतिपाद्यस्य । साभ्यते निश्पायते गणधर- १० देवादिभिः । किं कृत्या ! सत्र तेषु पूर्व निरूपितेषु समानपरिणामिषु सदृशविवर्तनशीलेषु धाच्येषु याचकेषु च एक वाच्यं वाचकश्च अभिसन्धाय दर्शनस्मरणाभ्यां प्रत्यवमृश्य । तथा; प्युपलब्धशब्दानुस्मरणेनाभिसन्दधानः तथाविधस्यैव प्रतिपाद्यस्य संचेतयति–'योऽसौ त्वयाऽभिसन्धीयते तादृशादीदृशः प्रत्येतन्यः' इति । ततो न युक्तम् --'सम्बन्ध' इत्यादि, कालान्तरानवस्थितावप्यभिसन्धानविषयस्य सम्बन्धज्ञानसिद्धः । 'अन्यस्मिन्' इत्याद्यपि न सङ्गतम् ; अन्यस्यापि प्रतिपन्नसम्बन्ध- १५ सदशस्यैव वाचक्रत्वान्नापरस्य । 'अप इकायपि क साधोपः; सादृश्यस्य तनिश्चयांनबन्धनस्थ भावात् । प्रत्ययस्य तुं तवं नेष्यत एव, येतो 'यतः प्रत्यय' इत्यादि ब्रूयात् । एवम् 'अज्ञात्वा' इत्यादिकमपि तज्ज्ञानस्य निवेधितस्यात् । न चार्य 'जाननप्येनत्वेन जानाति सदृशतयैव प्रतिपत्तेः । ततो 'जानाति चेत्' इत्याचपि दुर्व्याहृतमेव, नित्यत्वप्रसङ्गाभावात् ।
साइश्यावाचक इत्ययुक्तम् । तस्यैव दुरवगमत्वेनाभावात् । भावेऽपि कस्य सादृश्यादुत्तरस्य २. वाचकवमवकल्प्येत ? अनर्थकस्येति चेत्, नः तस्योत्तराविशेषात् । अर्थक्तश्चेत्, कुतस्तस्य तावान् क्षणो यावताऽर्थवत्त्वप्रतिपत्तिः । न हि द्विवादिक्षणानयस्थितस्यार्थवत्त्वं शक्यावसायम्, इत्यप्यचोधम्, सादृश्यपरिज्ञानस्य सुलभत्वात्, अनर्थकसादृश्यस्य चानभ्युपगमात्, द्विस्विरप्रतिपत्तिकत्वेऽर्थवत्त्वप्रतिपत्तेनिरूपितत्वात् । तत इदमपि दुर्भाषितमेव
"सहशत्वात्प्रतीतिश्चेत्तदद्वारेणाप्यवाचकः। कस्य वैफस्य सादृश्यात् कल्प्यतां वाचकोऽपरः ॥१॥ अदृष्टसङ्गतित्वेन सर्वेषां तुल्यता यदा । अर्थवान् पूर्वदृष्टश्वेत्तस्य तावान् क्षणः कुतः ॥२॥
१-नशरीरेषु आ०, ०प० २ संकेतो यदि आ०,०, प० । ३ इतीति त-आ०, ब., प.। ४ इत्येतदपि आ०,०,०। ५ ततो आ०,००। ६ तानप्येक-आ. व., ०। ७-यवआ००, प०।८दिः प्रवृत्तिक- आ.,०, प० ।