________________
१०
न्यायविनियषिवरणे
[ २२३९-४० निरूपयता शब्दस्य तद्विषयत्वमङ्गीकर्तव्यम् अन्यथा सदनुपपत्तेः । कथं पुनर्विषयवतः तदभावेऽपि प्रयोग इति चेत् । न । तस्य सतोऽन्यत्वात् । गुणनिबन्धनो हि शब्दो विषयवान्न तस्य तदभावे प्रयोगः । यस्य तु प्रयोगः स तस्माद् भिन्न एव दोषोपनीतत्वात् । सोऽपि स एव, स एवायमिति प्रत्य
मिज्ञानादिति चेत् । न । तस्य सादृश्यमानभावित्वेन विनमत्थात् केशनखादिप्रत्यभिज्ञानवत् । ५ गुणदोषविवेक एव वक्तरि दुष्करो वीतदोषस्यापि, सदोषचत् सदोषस्य वीतदोषवच्चेष्टासम्मवादि
ति चेत् ; न; परीक्षया तस्यापि सुकरस्यात, अन्यथा बेष्टायगावस्याबोरे "नीत [प्र० वार्तिकाल० २।२८६ ] इत्यादेरवचनप्रसङ्गात् ।
__तस्मादनर्थकत्वेऽपि शब्दानां दोषजन्मनाम् ।
अर्थवत्त्वं भवत्येव गुणालातजन्मनाम् ॥ १३८६ ।। साम्प्रतं तत्रैकमभिसन्धाय' इत्यादि प्रपञ्चेन श्लोकैयचिख्यासुः सङ्केतनिवन्धन प्रत्यभिज्ञानम् एकत्र स इति अयमिति च स्मरणदर्शनरूपयोरुिद्धाकारयोरनुपपत्त्या निराकुर्वन्तं प्रत्याह
सहशब्दाथेष्टायप्पविकल्पयतः कथम् ।
समयः [तत्प्रमाणत्वे क प्रमाणे विभाव्यताम् ] ॥ ३९ ॥ इति ।
सह युगपत् शब्दाच गौरित्यत्र गकारादयो वर्णा अर्माश्च रूपादयः तेषां दृष्टी १५ दर्शने, न केवलमदर्शने इत्यपिशब्दः, अविकल्पयतो विकल्पमनापक्षाणस्य । तात्पर्यमत्र
यथा न प्रत्यभिज्ञानमयमाचष्टे विरुद्धधर्माध्यासात् तथा विकल्पमप्यमिलाप्येतराकार मिति तस्य कथं नं कथञ्चित् समयोऽनुगमो गकारादिगोरुपादिसमुदायवेदन यतो गौरित्युचारयेत् खण्डादिरिति वा व्यवहरेत् , अस्ति च समयः, भक्तिव्यं ततो विकरुपेन तथा प्रत्यभिज्ञानेनापीति । एवं भक्मपि विकल्पो न प्रमाण तथा प्रत्यभिज्ञानमपीति चेत् ; न, ततः समयायोगात् । सोऽपि प्रत्यक्षादेवेति चेत् ; २० न; वक्ष्यमाणत्वात् । प्रमाणत्वे तु प्रत्यभिज्ञानस्यापि सद्वरमामाण्यात् युक्तस्तद्विषये सहेतः । किञ्च , प्रत्यभि
ज्ञानस्य भवत्यस्माकं परोक्षे ऽन्तर्भायः, भवतस्तु क विकरुपस्य ? न प्रत्यक्षेत्र विकल्पत्वात् । नानुमाने; अलिङ्गजत्वात् । प्रमाणान्तरत्वे तु न प्रमाणद्वयनियमः । इदमेवाइ-तत्प्रमाणत्वे क प्रमाणे विभाव्यताम्' इति । तस्य विकल्पस्य प्रमाणत्वे क स विभाव्यताम् ? न कचित् प्रत्यक्षा
नुमानयोस्तदनुपपत्तेः । प्रमाणान्तरत्वे क्व प्रमाणे द्वे ? न कचित् तृतीयस्यापि भावात् । किं पुनर्विक २५ रुपेन समुदायपरिज्ञानस्य प्रत्यक्षादेव भावादिति चेत् ? अत्राह
तदर्थदर्शनाभावात् [ मिथ्यार्थप्रतिभासिषु ] । इति ।
तस्य समुदायात्मनोऽर्थस्थ दर्शनं तस्याभावात् । नहि क्रममाविष गकाराविष्वेक दर्शनम् । तन्नित्यत्वापत्तेः । नापि नानादेशेषु रूपादिषु , देशव्याप्त्या निरंशवादव्यापत्तः । दर्शनसमुदा
१शब्दस्य । २ निरर्थशब्दस्य । ३ गुणिनि- मा०, २०, प० । ४"न वीतरागस्य सुख पौषिदालिझानादिजम् । वीतषस्य तु कृतः शवसेनाविमर्दजम् ॥''- प्र. वार्तिकाल०। ५-नमेव तत्र भा०, ब०, प८1६-व्यशानं न प्रा०,०,१०।७- येथे द-पा०,०, ५०। ८ एक दर्शनमिति सम्बन्धः ।
.- -...
...
.--
.