________________
३।२५]
३ प्रवचनप्रस्ताबः कर्मावरणविश्लेषस्तस्य ध्वस्टासतः' कथम् । येर सर्वार्थदर्शित्वं ततस्तस्योपवर्ण्यते || १७२३ ॥ अनेका तस्य शक्तिश्चेदेकशः सर्ववेदिनि । तस्याः साकल्यविध्वंसे जीवध्वंस: पुनर्भवेत् ।। १७२५ ॥ असाकल्येन विध्वंसे शक्त्याऽवस्थितया कथम् । सर्वार्थदर्शनं तस्य न स्यात् संसारवर्तिनः ।। १७२५ ॥ प्रत्यर्थनियता शक्तिरनेका तस्य चेत्तया । अज्ञातया कथं तस्य सर्वार्थग्रहसम्मवः ।। १७२६ ॥ ज्ञातवापि तस्या न शक्त्या युक्तमनेकया अनवस्थायावेशस्यःतिदृरोपसर्पणात् ॥१७२७ ॥ एकया तत्परिज्ञाने शक्तिभेदे वृथा भवेत् । वावस्याप्येकवार्थजातस्य प्रतिवेदनात् ॥ १७२८ ।। अत्र चोक्तमिदं जीवध्वंसनं सोपपत्तिकम् । इति ये चोदयन्यत्र तेऽपि न न्यायवेदिनः ॥ १७२९ ।। तच्छतेर्बहुरूपायाः स्वत एव प्रवेदनात् । अमदभगोनातिमाहाभारनिश्चितेः ॥ १७३० । ताभिरेव हि ताः शक्तीर्जीबो थेत्ति तदात्मकः । बाह्यानपि पदार्थांघानिति हि प्रानिवेदितम् ।। १७३१ ।। तासा उचाऽसलध्वंसे जीवध्वंसः कथं भवेत् अध्वस्तशक्त्यवस्थर५ तस्या-सोपपत्तितः ॥ १७३२ ॥ कञ्चिजीवविध्वंसकल्पनं तु न दूषणम् ।
स्थित्युत्पत्तिविनाशात्मविश्वतत्त्वप्रवानिनाम् ॥१७३३ ॥ ततो युक्तं जीवस्य ग्रहणशक्तिविध्वंसकरणमेव कर्मणां सत्पतिबन्धस्वमिति । न चैवं रेषां दर्शनप्रसङ्गः विषयवत्; त्रापि तैरेव तच्छतः प्रतिबन्धनात् । भक्त्वेवं तथाऽपि यथा परिगलितनिखिलजलधरपटलपरिवेष्टनस्यापि भानुमतः पुनः कुतश्चित् तदुपलेपसम्भवः तथा निरवशेषनिधूत- २५ बोधावरणमलस्यापि केबलिनः पुनः कुतश्चित्सदभिसम्वन्ध सम्भवात् अनर्थोपनिबन्धः किन भवतीति चेत् ! अत्राह--
प्रभुः साक्षात्कृताशेषप्रपञ्चभुवनत्रयः ।
अनर्थैः परमात्मानमत एष न योजयेत् ॥ २५ ॥ इति ।
१ ध्वस्तत्वेन असतः अविद्यमानस्य जीवस्य । २ अनेकान्तस्य आ० ब०, ५०। ३-फतः स-आ०, प०,५०४-भयादेश-आ०, २०, ५०। ५ सायसोपपत्तितः आप०, प० ६-च सकल-आग, १०, १०॥