________________
१५
न्यायविनिश्चयषिषरणे
[ ३२२६ ___यतोऽयं परमात्मा सकलावरणमलापगमे सति साक्षात्कृताशेषमपन्नभुवनत्रयो जातः अत एव अस्मादेव हेनोः परमात्मानं च अनर्थैः संसारदुःखैः तत्कारणैश्च रागादिभिः न योजयेत् । निरवशेषतत्त्वविषयविशुद्धज्ञानात्मनस्तत्र तबियोजनस्यैवोचितत्वात् । मा भूदात्मनि तद्योभनं पत्र भवत्येव की हासुखार्थत्वादिति चेत्, न; क्रीडाया रागिधर्मत्वेन भगवत्यसम्भवात्, ५ नैसर्गिक-निरतिशयानन्दरूपतया तस्य सन्सुखनिरपेक्षत्वाच्च । तन्न तत्सुखार्थत्वेन तत्र तद्यो
जनम् । कर्मप्रेरितस्येनेति चेत्, न स्वकर्म तस्य तत्र प्रेरकम् ; तस्यानुग्रहपरस्यैव भावात् । परकर्मेति चेत्; न तेनापि तस्याप्रेरणात् , प्रभुत्वव्यापत्तेः । कर्मण एव ततोऽपि प्रभुत्वमधिकमिति चेत् ; किमिदाना तस्प तस्प्रेरणया अनर्थयोजनस्य तत एव सम्भवात् ! चेतनाधिष्ठितादेव ततस्तत्सम्भयो न
केवलादिति चेत् ; कमिदानी ततस्तत्प्रेरणम् ? तदपि तदविष्ठितादेवेति चेत्, नः १० परस्पराश्रयात्---
चेतनाधिष्ठितं कर्म प्रेरक चेतनस्य तत् । चेतनस्तदधिष्ठाता भवेत् तत्प्रेरणादिति ॥ १७३४ ॥ कर्मान्तरणुम्नस्य तस्याधिष्ठानतो यदि ।
कर्मान्तरेऽपि चिन्ते यमनवस्थाकरी भवेत् ।। १७३५ ॥ तन्न कर्मणा तस्य प्रेरणम् । नाप्यपरेण प्रभुणा; तस्यैव तदधिकस्याभावात् । भावे तेन मुक्तात्मनामप्यनर्थ करणे किन्न प्रेरणम् ! "प्रभुर्यदेवेच्छति तत्करोति" [ ] इति न्यायात् । एवञ्च
पुनरावृत्तिसद्भाग मुक्तानामपि तबलात् ।
मुक्तिकामितया न स्यादनुष्ठान मनीषिणाम् ।। १७३६ ॥ न तेषामसौ प्रेरको निमित्ताभावादिनि चेत्, स्वस्ति तहिं तत्माभवाय । निमित्तपारवश्ये २० तदनुपपत्तेः । ततः सूक्तम्-प्रभुः इत्यादि । कुतः पुनः प्रमोनिश्वशेषपपञ्चभुवनत्रयसाक्षात्करणमिति चेत् ? अत्राइ--
एवं यत्केवलज्ञानमनुमानविजृम्भितम् । नर्ते तदागमात् सिद्धयेत् न प तेन विनाऽऽगमः] ॥ २६ ॥ इति ।
एवम् अनन्तरमुपणितप्रकारं भगवतो यत्केवलज्ञानमनुमानेन पूर्वोक्त न यक्ष्यमाणेन २५ प विजम्भितं निष्पयनीक प्रवृत्तं तदागमात् आगममूलात् सम्यग्दर्शनाद्यभ्यासात् ऋते विना न सिद्ध्येत् न निष्पधेत, तत एव निष्पद्यत इत्यर्थः ।
तदनेन माहेश्वरं तज्ज्ञानमनागमाभियोगपूर्वकमिति प्रत्युक्तम् ; तथा हि-तदपि तत्पूर्वक पुरुषातिशयत्वात् शास्त्रज्ञानपुरुषादितदतिशययत् । तदविशेषेऽपि तत्प्रकर्षादिरेव तत्पूर्वको न तज्ज्ञानमिति
१प्रागुतम्याप-आ०, २०, प० । २ कर्मणः । ३-पि होतद-आग, 4०, प० । ४ तत्प्रभावाय आ०,व०५01 ५ नित्यबशामवस्वान्महेश्वरस्य । ६ पुरुषातिशयस्याविशेपेऽपि । ७भागमाभ्यासपूर्वकः । ८ माहेश्वरं ज्ञानम् |