________________
न्यायधिनिश्चयषिधरणे
[२॥१६८-६९ ततो भवति तदन्यत्राप्येवमिति कथमनवस्थातो निर्मुक्तिः । तत्र स्वतःसिद्धादेव ततस्तद्धाद दृश्याभावेऽपि तसिद्धादेव स भवतीति व्यर्थ ततस्तज्ज्ञापनम् । कथं च तज्ज्ञापनमेव व्यवहारस्य ज्ञापनम् ! अविनाभावादिति चेत्, सर्वत्र हतुज्ञापनमेव साध्यज्ञापनमित्यनुमानमुद्रा दोद्र्येत । कथं च। तदविनाभावित्वं
सस्य स्वयं तत्कारणत्वेनातत्कार्यत्वात् ? अत एव अतत्स्वभावत्वाश्च । स्वहेतोस्तथैवोत्पत्तेरिति चेत; कुत ५ इदमवगन्तव्यम् ? तदुत्पत्त्यादेस्वगमोपायस्थामावात् । विचारादेव कुतश्चिदिति चेत्, सिद्ध तर्हि तद्विषयादेकलक्षणबलादेवानुयलम्भस्य हेतुत्वं न तदन्तरेणेति । ततः सूक्तम्-'अन्तरेण' इत्यादि । विश्वाने ऽपि तस्य तत एव हेतुत्वोपपत्तेः । कस्य पुनर्विधानं यत्र तस्य हेतुत्वम् ! निषेध्यस्यैयेति चेत् ; न; असति तस्मिन् तस्यैव विरोधात् । भूतलादेरिति चेत् न, तस्याविप्रतिपत्सित्वेनासाध्यत्वात् । न
हि सायस्यापि तत्र विपतिपत्ति: "सर्व सर्वत्र विद्यते" [ इत्यागमारोषितसंस्कारस्य १० दृश्यनिषेध एव तस्य स तद्भावात्। अतः स एव तेन साध्यते यद्यत्रदर्श नलक्षणप्राप्तं न दृश्यते
जतत्र नास्ति यथा चेतनारमनि प्रधानरूपत्वम् , न दृश्यते च ताशो घटादिः प्रदेशादिविशेषे इति, ततस्तत्रैव हेतुत्वं तस्य न तद्विधान इति चेत ना तथा कार्यस्वभावयोरपि 'नेहानमिः धूमात्, नेह नित्यत्वं कृतकत्वात्' इत्यनभ्यादिप्रतिषेध एव तद्विप्रतिपत्तिविषये हेतुत्वासनात नान्याविविधौ अधि
प्रतिपत्तेः । एवं च कथमिदं सङ्गतम्-"तत्र द्वौ वस्तुसाधनौ' [ न्यायवि० पृ०३९ । इति । १५ तदारोपितानम्न्यादिविविक्ते अग्न्यादौ वस्तुन्येव तस्य हेतुत्वादिति चेत्, निषेभ्यविविक्ते प्रदेशे वस्तु
न्यनुपलम्भस्यापि किन्न तथा हेतुत्वं यत इदं सूक्तं भवेत्-"एक प्रतिषेपहेतुः" [Fयायवि० पृ०३९] इति । ततो युक्तं विश्रावप्येकलक्षणबलासस्य हेतुत्वम् ।
इदानीं तत्प्रपञ्चं दर्शयति-- प्रपश्चोऽनुपलब्धे पथे प्रत्यक्षवृत्सितः ॥१६॥
प्रमाणं सम्भवाभावाद्विचारस्याप्यपेक्षपात् । इति ।
अनुपलब्धेः प्रपश्चः स्वभावानुपलभ्यादिरूपो भेदः प्रमाणं भवतु प्रतिषेधविपक्षे विधी तद्विरुद्धस्योपलम्भस्य प्रत्यक्षापरव्यपदेशस्य प्रवृत्तित इति चेत् न; अपक्षे प्रत्यक्षवृत्तितः किन्तु सम्भवाभावासत्रानुपलम्भस्य । सोऽपि तत्र तवृत्तिरेय ततरतत एवं प्रमाणमिति चेत्, न; प्रतिपेनियमस्यैव तत्त्वात् । तन्नियमोऽपि तवृत्तित एवावगम्यते इति चेत्, न; निरूपितरूपात् विचारादेव तदवगमात् । अत एवाह-विचारस्याप्य पेक्षणात्' इति । अपिः अवधारणे विचारभ्यैव तदवगमं प्रत्यपेक्षणात् । तत एव सप्रमाणं न तत्र त तित इति । तत्र स्वभावानुपलब्धियथा 'न भावेषु क्षणक्षयकान्तोऽनुपलब्धेः' इति । असिद्धानुपलब्धिः प्रत्यक्षतः सर्वत्र तस्यैवोप
....
१-भावादितःति आबक, प०1३'यो वा सांख्योऽत्यन्तविमूदः सः सर्वत्र विद्यते इत्याप्रहबान् ।" -
प्रबार्तिकाल ४२६३। ३ प्रदेशवस्तु-श्रा०, ब०, ५०।४विधानस्याये- आ०, ब, प०।५-अविषयस्यैव प्राय, य०, प० ।
-..
.-..