________________
१०
२८
२ अनुमानप्रस्ताव अनादेस्तत्प्रवन्धस्य प्रवृत्तरिति चत्तथा । भेदस्ताविक एबासी किन्न तत्कल्पितो. मतः ॥ १२५३ ॥ अभेदस्यैव संवित्तः स्वतश्चेन्नीलबेदनम् । तदकल्पनं चैतद्वयं केनायगम्यताम् ॥ १२५४ ।। तद्व्यापारं कथं विनायजामानश्च तव्यम् । एकत्वं दर्शनाभेदः कल्पनादिति यदेत ॥ १२५५ ।। केनापि तद्वयज्ञाने जानीयादर्थमप्यसौ ।
ज्ञानस्यैवान्यवेद्यत्वं नार्थम्येत्यव्यवस्थितेः ॥ १२५६ ॥ तदाह
अतश्च यहिरर्थानामपि सत्ता प्रसाध्यते ॥ ८ ॥ इति ।
अतः अस्मादनन्तरसाधितात् प्रमाणात् , सामान्योक्तावपि प्रत्यक्षादिति प्रतिपत्तव्यम् । अनुमानस्य वक्ष्यमाणत्वात् । चशब्दः सौष्ठवे । पहिरर्थानां जडनीलादीनाम् अपिशब्दान्न केवलं विज्ञानानां सत्ता विद्यमानता प्रसाध्यते प्रकण सिद्धि नीयते । कथं पुनः प्रत्यक्षतस्तसाधनम् , तस्य तदभावेऽपि तन्निासिनो दर्शनात् ? सेमिरज्ञानवदिति चेत् ; स्वरूपसाधनमपि न भवेत् , तदभावे तन्निर्भासिनोऽपि 'दर्शनात् प्रान्तस्य विभागवेदनवत् । न तद्विभागस्य प्रत्यक्षतः १५ साधनं तद्विवेकस्यैव साधनादिति चेत् ; न तहींदमुपपन्नम्
"ग्राह्यग्राहकसंवित्तिमेदवानिव लक्ष्यते । । प्र० वा० २१३९४ । इति ।
तद्भेदविवेकवेदिन एव तापक्षणानुपपत्तेः । प्रत्यक्षजन्मनो विकल्पादेव तल्लक्षणमिति चेत् । न ; ततोऽषि व्यतिरिक्तस्यार्थवेदलक्षणात् । अव्यतिरेके तदात्मा तत्त्वतः सविभागः स्यात् तत्प्रत्यक्षामापीति न सूक्तमेतत्--"अविभागोऽपि बुद्ध्यात्मा" । प्र० वा० २।३५४ ] इति । तदात्मन्यपि २० तलक्षणमन्यत एव रिकल्पादिति चेत् ; न ; पूर्ववत्प्रसङ्गादनवस्थितेश्च । ततो गत्वापि दूरं स्वत एव कुतश्चित्तल्लक्षणमनुमन्तव्यम् । एवञ्च यथेदमर्थग्रहापेक्षयोच्यते
__"यथाकथञ्चित्तस्याथेरूपं मुक्त्वावमासिनः ।
अर्थग्रहः कथं सत्यं न जानेऽहमपीदृशम् ।।" [अ० वा० २।३५३ ] इति । तवेदं स्वग्रहापेक्षया वक्तव्यम्
यथा कथञ्चित्तस्यात्मरूपं मुक्त्वावभासिनः । आत्भग्रहः कथं सत्यं न जानेहमीदृशम् ॥ १२:५७ ।। इति ।।
विभागग्रहस्य सबाधत्वाइसत्यत्वेऽपि सल्यत्त्वमेव विपर्ययात्' संवित्तिमात्रग्रहस्येति चेत् ; न; अर्थग्रहस्यापि सत्यत्वापत्तेः । न हि सद्ग्रहोऽपि सर्वः सबाध एव ; बाधस्यैवाभावप्रसङ्गात् , सत्येव निर्याधमरीचिग्रहे जलग्रहस्य बाधोपलम्भात् । वास्तवञ्च मरीची तज्ज्ञानस्य निधित्वं न वासनास्थैर्यात् , ३०
१ दर्शनादिविमा-भा०, ब०,प० । २ "मायग्राहकसंवित्तिविभागवेदनवत् ।"-ता० दि० । ३-र्थस्थ संवित्तिवदिति चालक्षणात् आ०, ब०,प। ४"निधिलात्"-तादि।५ मरीचिज्ञानस्य ।
-
-.
.
.
-
-
-