________________
१०
न्यायविनिश्चयविवरणे एवं स्वरूपेऽपि प्रसङ्गात् । ततो मरीचिरर्थ एव । जलं तर्हि किं स्यादिति चेत् । प्राह्मादिविभागवन्न किञ्चिदिति त्रूमः । ततः प्रत्यनादर्थसाधनोपपत्तः स्थितमेतत्- 'अत' इत्यादि । यदि चायं निर्बन्धो न ततस्तत्साधनभिति तथापि तदाह
तदमावेऽपि तबादस्यान्यथानुपपसितः । इति ।
तस्यफ्यक्षस्यार्थविषयस्या मावस्तस्मिन्नपि न केवलं तद्भावे पहिरर्थानामपि सत्सा प्रसाध्यत इति सम्बन्धः । कुत एतत् ? तबादस्य तस्मिन् विनाने बादः तत्साधनस्य यथा "दर्शनोपाधिरहितस्य" [ प्र० बा० २।३३५ | इत्यादि', तस्मिन् वा बहिरर्थे वादः तदुपणस्य यथा "यथा कथञ्चित्" |.प्र. वा० २३५३ ] इत्यादि, तम्य अन्यथा वहिरर्थसत्ताभावप्रकारेण अनुपहिलोपना रासान् । अरगना योग:--शनि की साधनाइएणप्रयोगान्यथानुथपत्तेः' इति ।
अभावे सर्वथार्थस्य तद्विशेषः कथं भवेत् । तत्प्रयोगो यतो ज्ञानसाधनं वाऽर्थदूषणम् ॥ १२५८ ।। व्यवहारप्रसिद्ध्या वेत्तत्प्रयोगो ऽनुमन्यते | कः पुनर्व्यवहारार्थः ? कल्पना यदि : कल्पितात् ।। १२५२ ।। कुतश्चिसिद्धि रथस्य बुद्धर्वा किन्न दूपणम् । न हि कल्पनया कस्याप्यस्ति वक्तुर्दरिद्रता ॥ १२६० ॥ विपक्षमव्यवच्छिन्दम्तन्प्रयोगस्तथा सति । एकान्तेन स्वपक्षस्य कथं नामास्तु साधकः । ॥ १२६१ ।। तन्न कल्पितरूपो ऽयं परमार्थों भवन्न पि ।
बोध एवेति चेत्तस्य परार्थत्वं कथं भवेत् १ ।। १२६२ ।। यदि तत्प्रयोगः प्रतिपादकस्यैव बोधः; कथमसी परार्थः । परस्य ततस्तद्विषयप्रतिपत्रसम्भवादतिप्रसङ्गात् । प्रतिपाद्यस्यैवेति चेत् ; कुतोऽसौ तस्य : स्वत एवेति चेत् ; न; प्रतिपादकस्य वैफल्यात् । तत एवेति चेत् ; न ; तस्याप्यप्रयोगकृतस्तदनुपपत्तेः । प्रयोगकृत इति चेत् ; न; तस्मयोगस्यापि तद्वोधत्वे परार्थत्वासम्भवात् । प्रतिपाद्यवोधन्वे तु पूर्ववत्प्रसङ्गः 'कुतोऽसौ तस्य
इत्यादिः, अनवस्था च । भवनु स्वार्थ एवायं न परार्थः परस्यैवाभावादिति चेत् ; कुतस्तदभावः ? २५ त्वयाऽनुपलम्भाच्चेत् ; परेणानुपलम्भात्तवाप्यभावः। स्वयमुपलम्भान्नेति चेत् ; तत एव परस्यापि न भवेत् । सतोऽपि परस्याविनेयत्वान्न तदर्थोऽयमिति चेत् ; न ; विनेयस्यापि लोके सम्भवात् ।
"विनेयराजहंसास्ते सन्त्येव हि जगन्मताः।
निरस्य जसम्पर्क ये गृहन्ति "वचोऽमृतम् ॥" । इत्युक्तत्वात् । तन्न स्वार्थ एवायम् । स्वार्थो ऽपि कुतोऽयमुत्पन्नः १ स्वशक्तित इति चेत् ; न
१“दर्शनीपाधिरहितस्याग्रहे.ऽग्रहात तन्ग्रहे ग्रहात् । दर्शन नीलनिर्भातं नार्थों बाह्योऽस्ति केमलम् ।।"- वा० । २ साधन दृषणप्रयोगः । ३ प्रतिपादकोषत्वे | ४ वचो धृतम् श्रा, चर, प० ।