________________
न्यायविनिश्चयचिधरणे
[२२१२-७३ दपीति चेत; म; निरंशे वस्तुनि लेशाभावात् । तत प्रयोक्तम्-"एकस्यार्थस्वभावस्य' [प्र. वा० ३१४२ ] इति । यावमिदं फथमुक्तम्-- "वस्तुलेशम्य चाश्रयः [ इति ! पर एरवेदं प्रष्टव्यो य एवमन्यो ऽन्यव्याहतमभिन्याहरति । ततः प्रतिषेधषर एवं प्रयोगो सुक्तः 1 कार्यहेतोरपि सामान्यविषयस्यातत्परतत्रैव स्वयं प्रतिज्ञानात् । ततो न सङ्गनमिदम्-"तत्र द्वी वस्तु५ साधन" [ न्यायवि० पृ० ३१ ] इति । न न राङ्गतम् तविश्यम्य सामान्यस्य वस्त्वेकवाध्यत्रसायादिति चेन नअनुपलम्भस्यापि तसाधनबापत्तेः । अभावस्यापि भावाव्यतिरेकिण एव लौकिकयवसायात् । तत इदं व्याहतम्-"एकः प्रतिषेधहेत[ न्यायत्रि० पृ० ३१ ] इति । ततो हुनुपलाभत्वेन सर्वस्यापि प्रतिषेधहेतुल्यादसङ्गतमेव तत्रेत्यादि ।
पुनरपि नियममेव विधुरयितुं लिङ्गान्तरमुपदर्शयन्नाह---
अभविष्यत्यसम्भाव्यो धर्मो धर्मान्तरे क्वचित ॥१७॥
शेषवद्ध तुरन्योऽपि गमकः सुपरीक्षितः । इति ।
धर्म कृतिलोतपादिः कनित कम्मिछित् धर्मान्तरे शकटोदयादौ साध्ये हेतुः । कीदृशः ? अभविष्यति अजनिष्यमाणे धर्मान्तरे तरिमन असम्भाव्यो सम्भवितवा कल्पनीयः तदविनाभावि
तमा निश्चित इति यावत् । कथं हेतुः ? शेपवन शेष परोक्तात् कार्यत्वादन्यदकार्यत्वादि तद्यथा १५ भवति । कार्यमेव कृत्तिकोदयः शक्टोदयस्येति चेत; कुत एतत ? तत उत्पत्तेरिति चेत्, न; ततः
प्रागेव निप्पत्तेः । निष्पन्ने च किं तेन कर्तव्यम् ? अकिञ्चित्करस्य कारणस्त्रे ऽतिमसङ्गात् । तदविनाभावात् तस्कार्यमिति चेत; नन्वेवमपि तस्य स्वभाव एव स्थान, साध्यस्य तस्मिन्नन्तरनिरपेक्षत्वेन भावात् अन्त्यक्षणमाप्तकारणवत् । अन्यथा तत्कारणग्यापि कार्यत्वादेव लिङ्गत्वोपपत्तेः किमिति स्वभावत्वेन सदुषपादितं यन इदमर्थवत्...
"हेतुना यः समग्रेण कार्योत्पादोऽनुमीयते । अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्णितः ।।' [ष वा ३।६] इति ।
कोतिनैव तथा तदुपपादित न प्रज्ञाकरण भाविकारणवादिनेति चेत्; किं पुनः कीर्तिस्तद्वादी न भवति । तथा चेत्; कयं तदग्रन्थ एव "सत्तोपकारिणी" [प्र०या० १११] इत्यादिस्तद्वा -
दपरतया अलङ्कारकृता व्याख्यान: ४ तदपि तस्यानभिप्रेतार्थमेव व्याख्यानमिति चेत्, नेदानी तत्कार, णत्वं शास्त्रार्थः शास्त्रकारानभिप्रेतत्वादिति कथं सवलेन तदुदयस्य लिङ्गान्तरत्वप्रतिक्षेपानियमविधाते तत्पस्यवस्थानम् ! कथं वा तन्मतमुपपादयितुं प्रवृत्तेन तदनभितस्य कचिदुपपादनं नित्यादेरपि प्रयोजनवशात कचित् सत्प्रसङ्गात । भवत्येव कीतिरपि तदादी,तथापि नान्त्यकारणस्य स्वभावत्वकल्पनं व्याहत तत्र उभयधर्मसदावादिति चेन; तथापि कथं तन्नियमः ! केवात कार्यात् स्वभावाच्च तदुभयात्मनस्तस्य
नियमेन आब,प०1०।२-यावफ- आक,बक, प०।३ धर्मकीर्तिना। ४-नः म कोआठ, 40, 401 भाविकारणवाद । ६ "तवेतदानन्तर्य नभय पेक्षयापि समानम , यथेष भूतापेक्षा तथ! भाग्यपेक्षयापि नचानन्तर्यमेव तत्वे मिबन्धन ब्यबस्तित्यापि कारावात् ।' प्र. वार्निकाल १५१ ।