________________
११८ न्यायविनिश्चयविवरणे
. [ २२९१ अपि इति परामर्शाभिमुरल्ये । परस्य सौगतस्य सम्बन्धिनां व्यवहाराणां पानभोजनादीनामविरोधी विरोधाभावः । कुतः ? फलन हेतुश्च फलहेतू, हेतुशब्दस्य प्यन्त्यत्वे ऽपि न पूर्वनिपातः, स्वकरुपे "लक्षणहेत्वो" [ पाणिनि० ३।२।१२६ ] इति प्रयोगदर्शनात् । तयो
jपोहः, तदहेतुफलज्यावृत्तिपरिकल्पितः सन्तानस्तत्करुिपते सदव्यपदेशात्ततः तमाश्रित्यः प्रवृत्तेः पानादिहेतुषु लोकस्य प्रवर्तनात् । यावत्ततः तावत्वात्त्विकादिव हेतुफलतादात्म्यात् किन्न प्रवृत्तिरिति येत् । अत्रापि इदमेव फुत्तानुवृत्तिकमुत्तरम्-'फलहेतु' इस्यादि । अयमर्थः-फलहेत्वोय॑पोहः परस्परात्मन्यमानस्तसः प्रवृतः भन्यथा तदयोगात् । तथा हि-यदि हेतौ च फलम् : न प्रवृत्तिः, द्वतस्यापि दर्शनात, प्रवृत्तेश्च तदर्थत्वात्, दृष्टेऽपि प्रवृसौ अनबस्थानात् । फलेऽपि यदि हेतुः,
कथं प्रवृत्ति: ? फलवत्तस्याप्यनुपलम्भात्, तदुपलब्धावेव तदुपपत्तेः, आकाशचर्वणस्य प्राकृतेष्वप्य१० प्रतिवेदनात् । ततः प्रवृत्तहेतुफलयोरन्योऽन्यात्मन्यभाव एव । तथापि कथमन्यदर्शनादन्यार्थितया
प्रवृत्तिरिति चेत् ! न, सन्तानादिति दसोत्तरस्यात् । ततोऽपि कथं भेवाविशेषादिति चेत् ? न; दृष्टत्वात् । दृष्टा हि लोकस्याभवकल्पनाया प्रवृत्तिरिति । 'चेत्' इत्याशक्य परिहरन्नाह'अविनाशेऽपि सम्भवाव' इति । अत्र सिंहावलोकितेन वक्ष्यमाणस्य नमः सम्बन्धः ।
ततो यत् 'परस्य' इत्यादि, तन्नः कुतः । एकान्तविनाशात् अन्यत्वात् कश्चिद्विनाशो आवनाशः १५ सस्मिन्नपि न केवलं तदपोहे सम्भवात प्रवृतेः तदपोहे सत्भ्युपगमः परस्य चित्तभरणायैव न वस्तुतः
तस्यैवाभावात् । अविनाशस्य च निरूपितत्वात् निरूपयिष्यमाणत्वाच । इदमेव श्लोकः ब्याचिख्यासुः 'फलहेतुल्यपोहतः' इत्यस्य द्वितीयमर्थ वर्शयन्नाह -
पथाऽजनकजन्पेषु न सन्ति कलशादयः।
तपा जनकजन्येषु ततस्तवं निरन्वयम् ॥ ९१ ॥ इति ।
यथा येन श्यानुपलब्धिप्रकारेण न सन्ति न विद्यन्ते कलशादयः । क ! अजनकजन्येषु अतदेतुफलेषु कुलिशकरणादिषु तथा तेन प्रकारेण जनकजन्येषु तद्धेतुफलेषु पिण्डकपालादिषु न सन्ति कलशादयः इति सम्बन्धः । प्रयोगध-यत्रोपलब्धिलक्षणप्राप्तं नोपलभ्यते सत्र नास्ति यथा मतदेतुफलेषु कलशादयः, उपलब्धिलक्षणप्राप्ताश्च ते नोपलभ्यन्ते तद्धेतुफलेवपीति ।
तसस्तस्मात् निरन्वयम् अन्वयानिष्कान्तं तवं स्वरूपम् ; कलशादीनामिति विभक्तिव्यत्ययेन २५ सम्बन्धः । सत्येवं पसिद्ध तवाह
तत्र नाशादिशब्दाच समिताः समनन्तरे । इति ।
तत्र तेषु जनकजन्येषु नाश आदिपेषां प्रागभावादीनां तेषां, शम्दाः समिताः सङ्गताः मवन्तीति शेषः । न केवलं प्रवृत्त्यादिरेवेति चशब्दः । सत्येव हि तवभावे भागभावोपादानादिशब्दा
१-कल्पल-ता।२ कृतानिवृत्ति-श्रा० ब०, प० । ३- तस्म दप्यनु-आ०, ब०, प० । ४"विवर्यः पामरी नीचः प्रकृतश्व पृथग्जनः।".. ता.टि. प्रकृते-आआ, ब, प० । ५करिणादितापमशरोरेन्द्रियादिषु । ६सतस्तत्व नि- ता।