________________
२अनुमानप्रस्तावः
१५१
किं तस्य प्रयोजनमिति ? असाधैर्यपरिज्ञानं भावानाम् । अत एवोक्तम्--
"वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यं समाश्रिता ।"[ मी० श्लो० अभावलो. २ ] इति । इति चेत्, किं पुनः प्रमाणान्तरेण स्वविषयत्यान्यसङ्कीर्णस्यैव परिज्ञानम् ? तथा चेत्: कथं वेदाद्ध में प्रवृत्तिः अधर्मसङ्कीर्णस्यैव ततस्तस्य प्रतिपत्तेः ? निवृत्तिर्वा कथमधर्मात ? इतरसङ्कीर्णस्यैव तस्यापि ततोऽध्यवसायात | अभावप्रमाणसहायादन्योऽन्यासकरेणैव तयोस्ततोऽवगम इति चेत्, कथं ५ स्वतः प्रामाण्य स्वयिषयपरिच्छित्तौ प्रमाणान्तरसव्यपेक्षस्य तदयोगात ! तन्निरपेक्षादेव ततो विषयासकरपरिज्ञाने प्रत्यक्षादेरपि स्यादिति व्यर्थमेव तदर्थं तत्करुपनम् । यदि चायं निर्बन्धः तते एव तत्परिज्ञानमिति तस्य तर्हि कुतो भावः माणा सक्करः । तदप्रतिपत्तौ तस्यैवाव्यवस्थितेः । तदन्यस्मादिति चेत् ; न; तत्रापि तदन्यतस्तरकल्पनायामनवस्थाप्रसङ्गात् । न तत्र तदन्तरापेक्षणं विषयवत् स्वरूपेऽपि तत एवान्यविवेकस्याध्यवसायादिति चेत् ; न; सैतः प्रत्यक्षाद्यनुत्पत्तिरूपान्नीरू पात् तदयोगाद्वयोमकुसु- १० मादिवत् । आत्मनस्तत्सङ्करज्ञानपरिणतिविकलादिति चेत्, तस्वसंवेदनस्य भावविषयस्य कथमभावांशे प्रवृत्तिः ? ततस्तस्याप्यन्यतिरेकादिति चेत् ; फिमेवमन्यत्राप्यभावेनं तत्रापि प्रत्यक्षादिनैव तदव्यतिरेकिणस्तदन्यविवेकस्य प्रतिपत्तेः ।
यदपि मतम्-'अन्यवस्तुनि विज्ञानं तत्पमाणम्' इति; तदपि न विज्ञानमिन्द्रियजम् । "न ताबदिन्द्रियेणेषा नास्तीत्युत्पाद्यते मतिः । । मी० श्लो० अभाव० श्लो० १८ ] इत्यस्य १५ विरोधात् । मानसमिति चेत् ; कुतस्तदुत्पत्तिः ? "वस्तुग्रहणनिषेध्यस्मरणाभ्यामिति चेत; कथं वस्तुग्रहणम् ? निषेध्यसकरेणेति चेत् ; न तहिं तनिषेधः, गृहीते तदयोगात्, वस्तुन्यपि प्रसङ्गात् । ने तरसारेण नाप्यन्यथा अपि तु वस्तुत्वमात्रेणेति चेत् ; तथापि न निषेधो वस्तुस्वमात्रस्य सर्वत्र भावात् । तद्विशेषस्य निषेध इति चेत् । न तस्यास्मरणात् । न हि वस्तुग्रहणबलभाविस्मरणं तद्विशेषमयमाहितुमर्हति निरवशेषविशेषावगाहप्रसन्नात् । भवतु असङ्करेणैव तद्ग्रहणमिति चेत् ; न; इन्द्रियज्ञानेन तदसम्भ- २० बस्योक्तत्वात् । मानसज्ञानेनैवेति चेत् । न तत एव तस्यानुत्पत्तेः । तथा हि-यदि सत; किमुत्पत्त्या सति तद्वैयात असत चेत्, कथं हेतुर्यत उत्पत्तिः ? अन्यदेव सन्मानसमिति चेत्: न; तत्रापि कुतस्तदुत्पत्तिरित्यादरनवस्थोपनिपातप्रसङ्गस्योपनिपातात् । सति वा तस्मिन् किमन्येन मानसेन तत एव मिषेधसिद्धो ! निषेध्यान्तरनिषेधार्थ तदिति चेत; म; तस्यापि तदसकरग्राहिणस्तत एव सिद्धेः । पुनस्तदन्तरनिषेधार्थे तत्कल्पनमनबस्थानमुपनयतीति न सुव्यवस्थितमेतत्
२५
वेदात | 'सर्वपमातृसम्बन्धिप्रायज्ञादिनिवारणात् । केवलागमगम्यत्वं लप्स्यते पुण्यपापयो॥" -तादि । २ अभावमाणादेव असाङ्कर्यपरिशानभू ! ३ अभावात् । प्रत्यक्षादरनुत्पत्तिः प्रमाणाभाव उभ्यते । श्रात्मनोऽपरिणामो वा विज्ञानं वन्यवानुनि ॥ मो० श्लो.] इत्येतत्कारिकोतनभाषप्रमाणस्वरूपत्रयं मनसिकृत्याद-ता० टि। ४ चेत्स्वसं-बा०।५ ततत्तस्याव्यतिरेकादिवस्तुमहनिषेध्यत्मायणाभ्यामिति आफ, ध०,५०। ६'अनावमागान"-सा०टि। तान्या -श्रा, ब, प.। कथं हि -श्रा, वन, १०