________________
२११०९] २ अनुमानप्रस्तावः
१३९ चेत् ? न; सातशब्देन अमेदस्याप्यभिधानात् । 'द्विविधो हि सङ्घातो नैरन्तयभिदविकल्पात् । ततो नाऽयुक्तम् अणोरण्वन्तरस्येव स्कन्धादपि स्कन्धस्योषजननम् । ततो न स्वलक्षणकान्तवादसम्भवः । कथं पुनः स्कन्धादपि स्कन्धस्योत्पत्तिः ? कथं च न स्यात् ! 'विवादापन्नः स्कन्धस्तदवयसंश्लेषपूर्वकः स्कन्धत्वात् पटवत्' इत्यनुमानेन तत्प्रतिक्षेपादिति चेत् न; शिवकस्य पिण्डादेवोत्पत्तिदर्शनात ! तदेव तेन प्रतिपादप्रमाणमिति चेत् ; तन्तुपटमेवदर्शनमपि स्यात् सर्वाभेदस्यापि "कैश्चिदनुमानत् । ५ तथा च कभन्न साध्यसाधनविफलो दृष्टान्तः स्यात् ! अपरिस्खलद्रूपतया लोकैः परिगृहीतत्वात् , तद्धददर्शनमेव तस्य प्रतिक्षेपकं न तत्तस्येति चेत् ; समानमितरत्रापि ।
फिञ्च, शिवकस्य तदवयवाः सहअन्मानः, पूर्वजन्मानो या हेतवः स्युः ? पूर्वजन्मान इति चेत्, कुतस्तथा नोपलब्धिः तन्तुवत् ! अस्त्येवेयं केवलमाशुभाविन्या शिक्कोपलब्ध्या तिरोधानान्नोपलक्ष्यत इति चेत्, अनुपलक्षिता कथमस्ति ? भवति चैवमतिप्रस::-'शिवकोऽपि मागेवास्ति, १० तदुपलब्धिरपि केवलं कुतश्चितिरोभावान्नोपलक्ष्यते' इति वदतोऽपि दुर्निवारत्वात् । तर्हि मा भूदुपलब्धिरेव तेषाम् अयोग्यत्वादिति चेत्, आरब्धशिवकानामपि न भवेत् तदापि तद्रूपापरित्यागात् । तत्परित्यागे या कथन्न परिणामवादः-तत्परित्यागेन तद्योग्यस्वभावोपादानात् ! तयोस्ततो मेदान्नेति चेत्, कथमेवं तौ तस्यं तत्र समवायादिति चेतः सोऽपि यदि युगपत। तदुपलब्ध्यनुपलब्ध्योरपि योगपधप्रसङ्गः । क्रमादिति चेतः कुतः क्रमः ! स्वकारणादिति चेत्, ननु अवयवा एव तत्र समवायिकारणम् , १५ ततश्चाक्रमात् कथं तक्रमः तदक्रमस्यैवोपपत्तेः, अन्यथा तस्य निर्हेतुकत्वासकात् बक्तव्य एव कारणस्यापि क्रम इति कथन्न तद्वादः ? तरक्रमस्यापि कमान्तरसम्बन्धादेवाभ्युपगमे अनवस्थापः । ततः पश्चादपि तस्यापरित्याग एवेति कथं शिवकस्याप्युपलब्धिः अवयवोपलम्भविकलस्य सस्यामतिपत्ते क्षणिकस्यलक्षणवत् । तन्न पूर्वजन्मनां तेषां तद्धतुत्वम् । नापि सहजन्मनाम् ; अनिष्पन्नानां तदयोगात् । निष्पन्नानाच सहनिष्पन्न प्रत्यनुपयोगात । तन्न तस्य तदवश्वसंक्षेपपूर्वकत्वसाधनमुपपन्नं प्रत्यक्ष- २० पतिपन्नम्य स्कन्धपूर्वकत्वस्यैवोपपचेः । कथं तर्हि तत्र अवयवावयविन्यपदेशो जन्यजनकभावाभावे तदयोगादिति चेत् । न; सदभावेऽपि तथापरिणामादेव तद्व्यवस्थितेः । ततः सूक्तम्'साय व्यवहाराणाम्' इत्यादि । अस्यैव तात्पर्य विस्तस्तो व्याख्यातुकाम आइ
तदनेकार्थसंश्लेषविश्लेषपरिणामतः ॥१०॥ स्कन्धस्तु सप्रदेशोऽशी पहिः साक्षात्कृतो जनः । इति । २५
तत् तस्मादनन्तरन्यायात् अनेकोऽवयेवोऽर्थोऽवयवी त्योः संश्लेषध सङ्घातः विश्लेषश्च मैदः परिणामधाकारान्तरागमनं तेभ्यस्ततः स्कन्धः । तु शब्दोऽवधारणे तव एवार्य न
१विविधो मा०, ब०, ५०/२ शिवफस्य पिण्डोत्पत्तिदर्शनमेव । ३ "श्रयमाणं स्यादिति सम्बन्धः" -सादि०।४ वेदान्तिभिः । ५ लोके परि-पा०, ष०, प० । ६ ततो भेद-पा०प०प०1 ७"उपसन्ध्ययोग्यत्वतधोग्यत्वस्वभावयोः" - ता०दि०।- 'तस्येति जात्येकवचनम्, शिमकाषश्वानामित्यर्थः ।" -ता०दि०।९-यपाथोऽष- श्रा०, ब०, १०)