SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १३८ ग्यायधिनिश्चयविवरण [२।१०८ तेषां च तेवव्येणेव करमादिपर्यायव्यैरपि तत्परिणामस्यानिवारणादिति चेत्, न; स्वद्रव्यपर्यायापेक्षयैव वस्तुषु तस्य मतीतेः। तत एव तत्र तेस्य निवारणात् । निरूपित चैतदसकृत् । अत एवोक्तम्'सन्निवेशविशेषतः इति । अयमर्थः-सन्निवेशो नानेकरूपयोः कथञ्चिद विष्वम्भावस्तस्य विशेषः प्रतीतिप्राप्त साइदिवैकल्यं ततः तत्परिणाम इति । कुतश्यायं निरंशवादे वस्तुषु स्थूलपतिभासः १ न चायं नास्ति; पसिद्धत्वात् । एकार्थकारित्वादिति चेत् ; न; अर्थस्याप्यणुरूपस्याप्रतिवेदनात् । स्थूलप्रतिभासरूप एत्र सोऽपीति चेत्, न तस्याप्यन्यतस्तत्कारित्वात् प्रतिभासकल्पनायामनवस्थानात् । तन्न स्कारित्वम् , सत्यपि तस्मिन् न ततस्तस्मतिभासो व्यभिचारात् । अस्ति हि तत्कारित्वमिन्द्रियालोकादीनाम्, न च तत्र स्थूलैकमतिभासः, विषये चोविता प्रवृत्तिरिन्द्रियादावपि स्यात् । एतदेव दर्शयन्नाह सत्यप्येकार्थकारिस्वेऽसंरखेषपरिणामतः ॥१०॥ इन्द्रियादिषु नैकरवं यदि किं वा विरुद्धयते। इति । वाशब्दोऽयमिवार्थः, इन्द्रियादिष्वित्यस्यानन्तरं द्रष्टव्यः । तदयामर्थः-सत्यपि विधमानेऽपि एकार्थकारित्वे एकपत्यवमर्शाधेकप्रयोजननिष्पादकत्ये दध्यादिव्यपदेशविषयेषु नैकत्वं नैकात्यय विषयत्वम् । कस्मात् ? असंश्लेषपरिणामतः ऐकान्तिकात नानात्वपरिणामात् 'इन्द्रियादिषु वा इत्यत्र १५ दृष्टान्तः । तथा हि-नि प्रकृताः परमाणवः एकपत्ययविषया एकान्ततो विश्लिष्टत्यात इन्द्रियादिवत्' इत्यत्र परस्य पर्यनुयोगः 'यदि किम्' इति । यदि नैकत्व किम् ! न किञ्चिषणमिति 1 मत्रोत्रम्विरुद्धयते इति । व्यवहार इति 'व्यवहाराणाम्' इत्यस्य विभक्तिवचनपरिणामेन सम्बन्धः । तथा हि-यदि विश्लेषेऽपि विवक्षितेष्वणुषु मवृत्तिः किन्न व्यूहान्तरगतेषु ! तैरेव सदभिमतस्य करणादिति चेत; उक्तमत्र-दनि चोदिता प्रवृत्तिरिन्द्रियावावपि स्यात् तदविशेषादिसि । सतो वस्तुषु व्यवहार२० नियममिच्छता तात्त्विकमेव तेष्वेकत्वमभ्युपगन्तव्यम् । तदपि न संयोगसाहाय्याच ; यतः संयोगस्य नास्न्यैकदेशाभ्यामयोगात् तदयोगः प्रकल्प्येत अपि तु तथैव परिणामात् । न हि तत्र तत्साहाय्येन किञ्चित्, अन्यथा तत्परिणामेऽपि तदपरपरिणामोपकल्पनायामनवस्थापत्तिः । न चैवं “मेदसङ्घाताम्या चाक्षुष" [ त० सू० ५।२८ ] इति सूत्रविरोधः; सङ्घातशब्देनापि तत्परिणामसमर्थव्यवधानविकलस्य वस्तुस्वरूपस्यैवाभिधानात् , नैकवेशादिना परस्परानुप्रवेशे स्वतः सांशत्वमणूना पिण्डस्य २५ वाणुमात्रत्वम् ! वक्ष्यति चैतत्-"नरन्तयं निरंधानाम्" इत्यादि । ततः सति सङ्घाते "तस्मादसति तु स्कन्धादेव स्कन्धस्योत्पत्तिः, अत एव मेनग्रहणम् । न हि मेदातदुत्पत्तौ सङ्घातः, घटस्कन्धादेव मेदिनोऽनेकस्य कपालस्कन्धस्योत्पत्तिदर्शनान् । अभिक्षातर्हि कथमभिन्नस्योत्पत्तिः सूत्रेण तदनुक्तेरिति १ दधिद्रव्येणेव । २ साफर्यस्य । ३ "एकप्रत्यवमायेकप्रयोजन-निष्पादकत्वात्" साटि. १४प्रतिरूप आ०,१०,५०१५-तस्कार्यस्वात् आ०,०प०।६ पकत्वमपि । ७ "सर्वात्मना" -ता०टिक। ८-प्रवेश्य स्वतः आ०, बक | प्रवेश्यस्ततः १०।९ “एकदेशेन सम्बन्धे परमाणो षडशाता। सस्मिना तु सम्बन्धे पिण्णा स्यादनमात्रकः ।" -ता-टि०।१० न्यायवि० श्लो० २८३। ११ तथापरिणामरूपात संघातात् । १२ "अभिवात् मृत्पिण्डादेः अभिन्नस्य शिषकाः' -तादि।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy