________________
३।२० ]
३ प्रवचनप्रस्तात्रः
स्वात् रूपादिमत्यक्षवदित्येतत् नक्तञ्चरादिप्रत्यक्षस्यालोका पेक्षत्वमपि व्यवस्थापयेत् । प्रतीतिचाधनानेत्यपि तुल्यमन्यत्रापि' ।
*
किख तदिन्द्रियं यः खादिचेन क तत्य सम्प्रयोगः सुखादावेवेति चेत् न अनुत्पन्ने तस्मिन् हृदयोगात् । उत्पन्नेऽपि वैयर्थान् तदुत्पात्र तदनन्तरतया तत्प्रत्यक्षस्याप्युत्पत्तेः । अव तत् तद्विपयादर्थान्तरं तत्त्वात् रूपादिमत्यक्षवदित्युच्यते ५ चन्न अभेदानुभवेन पक्षस्य वाघनाद्धेतोश्च तत एव कालात्ययापदिष्टत्वात् । किञ्च,
"
२८९
यदि तद्वेदनात् पूर्वमस्ति पुंसः सुखादिकम् । संज्ञादतापादिचिङ्ग
किन कार्यस्य नियमाभावान्न चेदनियमान्न किम् ।
न
न चैवं वेदनात् पूवं यदाऽपि तदवीक्षणात् ॥१६९५॥ वेदयतो दाद रोमहर्षादिसम्भवः । नापि तापं परिग्लानवदत्वादि दृश्यते || १६९६ ॥ अथायं तत्स्वभावो यज्ज्ञातमेव स्वकार्यकृत् । ज्ञानात्मैव तदा हादतापादिः परिकरूप्यताम् ॥१६९७ ॥ सत्येव तस्मिन् कार्यादन्यथा त्वव्यवस्थितेः ।
रूपं
नीलादितोऽप्यन्यदेवमन्यवकल्पनात् ॥१६९८ ॥ सुखास्तत्प्रत्यक्षमुपपत्तिमत्
तन्न
भिन्नं
"जातिरिन्द्रियतो
यस्य भवता परिकल्प्यते ॥ १६९९ ॥
ततो युक्तं सुखादिप्रत्य [a] दक्षनिरपेक्षं सार्वज्ञमपि प्रत्यक्षं बाधकाभावात् ।
1
'यद्येवमात्म निरपेक्षमपि तद्भवेत् को चा नियमहेतुः यत्करणत्वाविशेषेऽपि तस्येन्द्रियादावेवान- २० पेक्षत्वं नात्मनि' इत्यपि न चोद्यम्; उपादानत्वेन नियमात् । न ह्युपादाननिरपेक्षं किमपि कार्यमुपलब्धपूर्वं यतः प्रत्यक्षमपि तथाऽवकल्प्येत । उपादानहेतुश्च तस्यात्मैव न चक्षुरादिकम् प्रतिसन्धानाभावप्रसङ्गात् । अस्ति च प्रतिसन्धानम् 'अहमेव रूपदर्शी रसादिकमप्यनुभवामि इति । न चेदं चक्षुराद्युपादानत्वे सम्भवति; सन्तानान्तरवत् चक्षुरादेर्भेदात् । एकशेरीरात्मकत्वात् अभेदोऽप्यस्त्येवेति चेत्; शरीरभेदे न भवेत् । अस्ति च पूर्वशरीरानुभूतस्याप्युत्तरशरीरे प्रत्यभिज्ञानम्य एव २५ पूर्वजन्मनि क्षत्रियो जातः स एवाधुना ब्राह्मणोऽस्मि इति । तन्न शरीरादेः तदुपादानत्वमुपपन्नं यतस्तदभावे तन्न भवेत् । सहकारित्वे तु नायं नियमः सत्यस्वनादो तदभावेऽपि तस्य दर्शनात् । उपादानत्वेऽपि कथं नियमो बीजाद्यभावेऽपि कन्दस्यादेः कन्दादी दर्शनादिति चेत्; न; तादृशस्यासम्भवात् । न हि यादृशं कदल्यादिवीजादेरुपादानात् तादाँ कन्दादेरपि तद्विलक्षणस्यैव तस्य १- मत्रापि आ०, ब०, प० । २ "सम्निकर्ष" - ता० टि० ३ "अवेदयतः १ - १० टि० । ४ सरका- १० | ५ " उत्पत्तिः, जातिः सामाम्यजन्मनो: " - ता० टि० । ६-त्वे तनिय भा०, ब०, प० ।
३७
पीक्ष्यते ॥ १६९४ ||
१०
१५