________________
२८८ न्यायविनिश्चयविवरणे
[२२० प्रत्यक्षवदिति चेत् ! कथं गृद्धबाराहादिप्रत्यक्षम्य ! सस्यास्मदादिप्रत्यक्षविलक्षणत्वेन तद्धर्म योजमस्यासम्भवादिति चेत्, न; सर्वज्ञप्रत्यक्षस्थापि तद्विलक्ष गस्वाविशेषात् । कथमेवमपि एकेन्द्रियोपजनितस्यैष तेस्थाशेषेन्द्रियार्थविषयत्वं गृद्धवराहादी सस्य स्वविषयानतिकमेणैव दूरसूक्ष्माद्यवलोक
नातिशयभावात् नेन्द्रियान्तरविषयनिरूपणेनेति चेत् ! इन्द्रियजत्याविशेषे स एवं तदतिशयः ५ कस्मात् ! तदीयादिन्द्रिय शक्तिविशेषादिति चेत्, तर्हि तत एव सार्वज्ञं प्रत्यक्षमिन्द्रियान्तरार्थ.
विषयमपि भवेत् । नन्विदमनुपपन्नम्, शक्तिविशेषादपि स्वार्थागतिलखनेनैवेन्द्रियज्ञानस्यातिशयोपरत्तेरिति चेत्, स्वन्द्रियानतिलङ्घनेनैवेत्यपि भवेत् । तथा चेत्, न; सत्यस्वमादावन्यथाऽपि तदतिशयदर्शनात् । तदतिलसने वा स्वार्थातिलचनमप्यविरुद्धम्, अत एव 'चक्षुःश्रवसो भुजाः ' इति कविप्रवादोऽपि । ततो दुर्भाषितमिदम्
"यजातीयैः प्रमाणस्तु यातीयार्थदर्शनम् । दृष्टं सम्प्रति लोकस्य तथा कालान्तरेऽप्यभूत् ।। यत्राप्यतिशयो दृशः स स्वार्थानतिलानात् । दूरसूक्ष्मादिष्टी स्थान रूपे भोत्रचितः ॥"
__ [ मी० श्लो० चोदना० श्लो० ११३-१४ ] इति । किमर्थं तहि तनेन्द्रियमेदपरिकल्पनम् एकस्मादेव तस्मात् सम्लेन्द्रियार्थप्रतिपरोरिति चेत् ! न; कदाचिदत्ततः ( दततः ) कदाचिदन्यतः कदाचित्ततः सर्वादपि तत्प्रतिपत्तेः । अन्यथा स्मदादौ वामेतरनयनभेदोऽपि न भवेत् प्रयोजनमेदाभावात् । तथापि स्वहेतुबलायातस्तद्भेदो भवत्येवेति समानं भवेदिन्द्रियाभेदेऽपि । केवलमभ्युपगम एवायं न च तस्याशजवभिप्रेतं जैनस्य । "पहिरन्तरप्युभयथा च करणमविधाति नार्थकृत् ।।" [ चूहरस्व० श्लो० १२९ ] इत्या नायात् । कथं तहिं तत्र प्रत्यक्षव्यपदेशः तस्याक्षपतिगमानादेवोपपत्तेरिति चेत् ? न तस्य व्युत्पतिमात्रनिमितत्वात्, वैशवस्यैव तदपलक्षितस्य प्रवृत्तिनिमित्तत्वात् , सति तस्मिन् तदभावेऽपि गोरखादेव गोव्यपदेशवत् । वैशद्यमपि तत्प्रतिगमनादेव रूपादिवेदने दृष्ट तत्कथं सदभावेऽपि चेत् ? आस्तामैतत् , कथं पुनरिन्द्रियनिरपेक्ष न प्रत्यक्षम् ? तद्भावभावनियमस्य दर्शनादिति चेत् त।
एव आलोकनिरपेक्षमपि न भवेत् । भवस्येव "जातिविशेषाणां संस्कृतचक्षुषां च तदभावेऽपि तत्पति. २५ पोरिति चेत्, समानमन्यत्र, सुखादिवेदनस्येन्द्रियाभावेऽपि प्रतिवेदनात् । तदपि तदपेक्षमेव प्रत्यक्ष
.
१ प्रत्यक्षस्य । २ एतदहि-ता०। ३-यषियो-पा०, ५०, ५०। ४ इन्द्रियात् । ५ नाचिप्ततः प्रा०, ब०, ५०। ६ सर्वस्मादपि आ० ब०, ५०1 ७ सर्वज्ञानस्य । ८ "मभ्युपगम्य वाजवं सशहामस्यातीन्द्रियार्थसाक्षात्कारित्वं समर्थितं नाधंतः, तज्ज्ञानरम घातिकर्मचतुष्टयक्षय भूतस्वात् ।"-प्रमेयक० पू० २५९ । ९ "भक्षाश्रितत्वच प्युस्पसिनिमित्तं पाब्दस्य न प्रवृत्तिमिमिसम्। अमेन अक्षाधितेनैकाबैंसमवेतमसाक्षाकारित्वं हश्यते तदेव शमष प्रतिनिमित्तम् ।"-ज्यायबि० टी०प्र०११। न्यायकुमु.पृ०२६, दि.२॥ १० प्र-आ०,५०, ५०। ११ तमावाभा-आ०, ब०, ५०॥ १२ "नकराणा मार्जारादीनाम्"-ता० टि१३ सुखादिवेदनम् ।