________________
न्यायचिनिश्चर्यावरणे
[श२० तत्त्वहरवलोकनात् । अतत्वप्रतिपक्षपक्षया तु तदनियमकल्पनमनुपपन्नम् अतिप्रसन्नात । सहकारित्वेऽपि किमेव न नियमः इन्द्रियज्ञानविलक्षणास्यैव सत्यस्वमादापि प्रत्यक्षस्यावेक्षणादिति चेत् ? किमेवं तव विलक्षणम्तीतियोगिप्रत्यक्षे न भवति ! भवत्येव, अन्यथा सत्यस्वप्नज्ञानेऽपि तदभावायत्तेरिति चन्; तदि "यजातीयः प्रमाणे" [ मी० दलो० ] इत्यादि दुरवबोध५ विजृम्भितं भवेत् । तन्न किश्चिदेत्त ।
कथं पुनरात्मना दुःशदानव तस्या चेतनने चिद्रूपतया परिणामासम्मवात् ! न परिणामादुपादानन्दम् अपि तु समचाविकारणत्वमिति चेत् : किं पुनस्तस्कारणत्वं नाम ? स्वात्मन्यारम्म इति करा कीनामा रियो दानि चन तनारब्धस्थापि नित्यसर्वातत्यप्रसङ्गात् , क्वचित्
कदाचिश्च तस्य भाये न तदन्यारम्भः स्यात् , तस्य काचित्कादिरूपाभावात् , अनभ्युपगमात् । १० अरत्येव देशतस्तदभ्युपगम इति चेत् । न वस्तुतो देशवत्वे तस्य कार्यवेन घटादिवदनित्यत्वापतेः ।
कल्पनया तद्वत्वे तु उपादानस्वमपि कल्पितमेवेति गरुपादानमंत्र तत्त्वतः प्रत्यक्षाविज्ञान मनुनातं भवेत् । तन्न समदायिकारणत्वेन तस्यब उपादानत्वमुपपन्नम् । कुनो श नित्यः पृथिव्यादिरेव तस्य समवायिकारणं न भवेत् यतोऽयमायासः, आत्मकल्पनामम् अचेतनत्यस्याविशेषात् ! 'न
पश्चिादिपरमाणुसमयेतं हातम् अगदादिप्रत्यक्षस्त्रात् , अतत्समवेतं न तत्तथा यथा सद्पादि, तथा १५ च ज्ञानम् , तस्मान्न तत्समरतम्' इत्यनुमानेन प्रतिबन्धःदिति चेत् ; आत्मसमवेतमाप न भवेत् ,
तत्सर्वगतत्वादियदेवःस्मदादिप्रत्यक्षत्वाभायापत्तेः । न हि तत्सर्वगतत्वमस्मदादेः प्रत्यक्षम्, अश्विादेन "सर्वगत आत्मा सर्वत्रोपलभ्यमानगुणत्याच [ इत्यादेरनुमानस्य वैफल्योपनिपातात् । साधनाव्यतिरेकी च दृष्टान्त: मानसप्रत्यक्षविषयतया परमाणुरूपादेरप्यस्मदादिप्रत्यक्षत्वात् , अन्यथ! 'यावान् करिद गुणः स सोऽप क्वचिदाश्रितः' इति व्याप्त्यपरिज्ञानात् वामदमनुमानम् - . "बुद्धयादयः क्वचिदाश्रिता गुणस्वाद पादिपत्" [ ] इति ? अथारमदादबाह्येन्द्रियप्रत्यक्षस्वादिति हेतुः तन्न; अद्वित्वात् । न हि तर कक्षाव बुद्धरस्ति शरीरदर्शनऽपि तद्विकल्पे संशयात् । तन्नानुमानप्रतिबन्धात ज्ञानस्य सत्यरमाणुसम्बायः शक्य भलिकाः, यत आस्मैव तत्र सम्बायहेतुरिति कल्प्येत । भवतु चेतन एवात्मा तत्रोपादानं तस्य तथापरणभोपरत्तेरिति चेत् । तस्यापि कथन्न
गलकादिवत् २रीरे सर्वत्रापि दर्शनव्यापार ! सबभावस्यान्यात्वायोगादिति चेत् । सत्यमिदम्; । यद न किञ्चिदपि तम्यावरणं भवेत् । भवति च तदस्तित्वम्यावे दिनात् , गोलकादौ तु द्वयापारः
तत्र कर्मपटलस्य स्वच्छत्वे प्रतिरोधकत्वात् । अभिक्तिं चैतत् - "कश्चित्स्वप्रदेशेषु स्यात् कर्मपटलाच्छता" इति । ततो युक्त मशा- पेक्ष कैवलिनः प्रत्यक्षम् , तत्र वैशवस्य
लक्षणम्य पुष्कलस्यात् । तस्य चावरणविवेकनियन्धनत्वेन अक्षव्यापारपराधीनस्वाभावात् । । एतदेवाह
-
तस्याभायेन आ०, खर, प०।२ मारननः ।। ३-पास: फ-आ०, ब, प०।४-4नयं प्रसियन्धन य-भार,०, ५०१५ न्यायवि० श्लो. ३६१ ।
---
---