________________
२१-२२ ]
३ प्रवचनप्रस्तावः
बिज्ञानमञ्जसा स्पष्टं विप्रकृष्टे विरुद्र्यते । न स्वमेक्षणिकादेवी ज्ञानावृतिविवेकः ||२१|| इति ।
विज्ञानं सकलवेदनं विप्रकृष्टे देशकालस्वभावव्यहिते वस्तुनि अजसा प्रवृक्षं स्पष्टं परिस्फुटं न विरुद्धधते । कुन एतत् ? ज्ञानावृतेः ज्ञनावरणस्य विवेकतः विश्लेषण इति । तात्पर्यमत्र - सति अवैशद्यसम्भवे तेन विद्धयेत, न चायमस्ति तन्निमित्ताचरणस्य तत्राभावात् तदभावस्य च निरूपणात् । अत्रैव 'स्वप्नत्यादिकम् । स्वप्न स्वाप ईक्षणिकाश्च ग्रामजाकिया स्वप्नेक्षणिकास्त आदयो यस्य समाहितचितादेस्तस्य वा तस्येव । वा शब्दस्वार्थत्वात् । यथैव हि सत्यस्वप्नादौ विज्ञानं विपकृष्टविषयनपि स्पष्टं तदारणत्रिग तद्विरोधिनस्त स्पष्टत्वस्याभावात् तथा सकश्विज्ञानीति भावः । न च सत्यस्वप्नादिज्ञानं तादृशभसिद्धमेव; कार्यतो लोकप्रसिद्धत्वात् ।
,
ततः संसारिणः सर्वे कथञ्चिचेतनात्मकाः ।
तरस्वभावतो ज्ञानं सर्वत्र शबलायते ॥ २२॥ इति ।
२९१
साम्प्रतं प्रतिपादितार्थसङ्ग्रहार्थ इलोकाना चक्षाणः प्रथममात्मनो ज्ञानात्मकत्वे सर्वस्य सर्वदर्शिव पर्यनुयोग आवश्णविवेकवैत्रियेण परिहरन्नाह—
"
बांधावरण चिषचिये जन्मिनाम् । भवनि ज्ञानचे नियं स्पष्टष्टादिरूपतः ॥ १७००|| मणी प्रकाशवैः चयं मलविश्लेषभेदतः । विलोकयन्तो नैवात्रविद्रन्ते विपश्चितः ॥ १७०१ ॥ ततो युक्तमशेषज्ञस्वभावस्यापि देहिनः । कथञ्चिज्ञत्वमप्युक्तमुपपचिसमन्त्रयात्
संसारिणो भवन्धान्धिनो जीवः कथञ्चित् न सर्वात्मना चेतनात्मकाः स्वपरविषय- १५ परिज्ञानस्वभावाः । कुल एतत् ? ततोऽनन्तरोक्ताज्ज्ञानावृतिविकातू । 'कथञ्चित्' इत्यत्रापि योज्यम् । कथञ्चित् केनचित् क्षयोपशमविशेषकारेण भवतो न सर्वात्मना ततः सर्वात्मनैत्र तदात्मत्त्रोपपत्तेः । यत एवं तत्तस्मात् ज्ञानं प्रकमात् संसारसम्बन्धि सर्वत्र सर्वस्मिन् स्वरूपे अर्थरूपे च शवलायते स्पष्टास्पष्टतमादिविधिप्रतिभा सरूपता चित्रीभवति । तदपि कुतः ? तत्स्वभावतः तस्य तद्विवेकस्य स्वभावः शवलज्ञानजननहेतुः शक्तिभेदस्तत इति ।
सति
॥ १७०२ ॥
1
भवतु नामैवमिदम् परं तत्र वक्तव्यम् - यत्तदावरणं तदरि चेतनमेव "कर्मजं लोकवैचित्र्यं चेतना मानसं च तत् ।" [ अभिव० को ० ४ १ ] इति वचनात् । ततो न तत्र मदिरादि
१०
१-हित- भ० ब०, प० । २ तर आ०, ब०, प० । ३-त-आ०, ब०, प० । ४] प्राणिका - आ, ब०, प० । ५ वस्तु नै ए ६ बखः प्राह ।
२०
२५