________________
२१२ न्यायधिनिश्चयविवरणे
[ १२२ सादृश्योपकल्पनमुपपन्नमिति कश्चित् ; सोऽप्यनिश्चितवस्तुवादी; तथा सति निर्विवादापत्तेः । तथा हि-यदि चेतनं कर्म तहिं तस्याभ्युदयप्रत्यवायनियन्धनतया स्वत एवाधिगमात् न कस्यचिदपि तत्र विवाद: स्यात् । अस्ति च, अनुष्ठानरूपं तदिति कस्यचित्', आकृतमित्यपस्य, आत्मगुणविशेष इत्यपरस्य, बहुलं तदर्शनात् । अधिगतेऽपि तस्मिन्ननन्तरफलादर्शनाशक्त्यारोपतो विवादः ५ सम्भवतीति चेत् ; उच्यते-...
अतस्मिन् तद्ग्रहत्त्वं चेदारोपो नाधिगच्छति । आत्मनस्तस्य बोधस्वमस्वसंवेदिनः कथम् ॥१७०३॥ अधिगच्छति चेत्तस्माविवादोपजनिः कथम् । अविवादानुकूलं यत्तथा तस्यात्मवेदनम् ॥१७०४॥ आरोपान्तरतस्तम्याधिगतस्यनिश्चयात् । विवादोत्पत्तिटेतुत्वं यदि तत्रोपकल्प्यते ॥१७०५|| तदाशेपान्तरेऽप्येवं प्रसङ्गम्यानिवर्तनम् । अनवस्थाभयावाहि कथं शक्यनिराक्रियम् ॥१७०६।। तस्मादचेतनं कर्म तत्त्वज्ञेरनुमन्यताम् । सत्रानुष्ठानरूपत्वं यत्परैः परिकल्पितम् ॥१७०७॥ तदयुक्तमनुष्ठानादत्रैवोपक्षयं गतात् । परलोके फलोत्पत्तेर्तियाऽप्यव्यवस्थितः ॥१७०८|| नापि तलाकृतं तस्य तत्प्रकृत्यैव समतेः । तस्याश्वाचेतनत्येन तत्फलानुभवात्ययात् ॥१७०९|| चिच्छायासक्रमात् साऽपि चेतनैवेति चेतसात् (चेदसत्)। विस्तरेण पुरा तत्र तत्सङ्क्रान्तेनिषेधनात् ।। १७१०॥ प्रकृती कर्ममोगस्तन्नास्ति तस्य कथं पुनः | पुंसि कल्पनया भायो यत्स भोक्तति कथ्यताम् ॥१७११॥ तत्त्वतो न हि पुंमोऽस्ति सद्भोगोऽनभ्युपागमात् । नेदानीमुपचाराच्चेत्यमोक्तैव स सर्वथा ॥१७१२॥ न च भोगमकुर्वाणं कर्मातीवप्रसञ्जनात् । तन्न साङ्ख्योदितं कर्म युक्तियुक्तमुदीक्ष्यते ॥१७१३॥
१ कश्चिश्विपश्चिमाम्पसेप्यनि-आध, ब, १०। २ "मीमांसकस्य"-ता. दि० 1 २ "प्रकृतेः प्रधानस्य विकारः प्राकृतम्"-ताटि०। ४सांस्यस्प"-ता-टि०। ५ "वैशेषिकस्य"ताक टिकटम्यम्-न्यायकुमुटि०पू०३। ६ "स्वस्य"-ता० टि०। ७-स्थापयाराहि आग, --, I तिप्रमगवियर्थः"-ता०टिक