________________
२।१०३ ] २ अनुमानप्रस्तावः
१३१ नियमस्ताभ्यामेव तदिति, तदभावेऽपि क्षयोपशमविशेषोपनिषातात् कुतश्चिदतिशयात् तदुत्पत्तेः, ताभ्यां तदावेऽपि तदतिशयस्य अवश्यापेक्षणीयत्वात् अन्यथा तद्विषयमात्र पर्यवसायित्वेन सस्यानर्थकत्वप्रसङ्गात् । क तर्हि तस्य ताभ्यामुत्पत्तिरिति चेत् ? धूमादावेव, सपक्षविपेक्षयोस्तत्र सम्भवात् । कथं तत्रापि सपक्षत्वं महानसादेः साध्यस्य तत्राभावात् ! सत्येव तस्मिन् तदुपपत्तरिति चेत्, न तद्भावात् सपक्षत्वम् , अपि तु पर्वतादिवदम्न्यादिमावात्, पर्वतादेरपि तत एव पक्षत्वात् । एवमप्यग्न्यायविना- ५ भावस्यैव ततः प्रतिपत्तिर्न साध्याविनाभावस्य, प्रमाणीकृतं च तत्र तहज्ञानं शास्त्रकारेण, तस्मात् प्रत्यक्षानुपलम्मजन्मा तत्रोहः प्रमाणयितव्य इति चेत्, न; अग्न्यायविनाभावग्रहणे साध्याविनाभावस्यापि अहणात्, अन्यादेरेव शक्यत्नादिविशिष्टस्य साध्यत्वात् । यध याहन चाम्न्यादिर्न तेन विना धमाविरिति तद्व्यापारात् । ततः सम्भवापेक्षं तस्य तज्जन्यत्वमुक्तं न नियमत इति क्य प्रतिपन्नाः । अथवा,
देवस्य शासनमतीवगभीरमेतत्तापर्यतः क इव बोलुमतीव दक्षः ।
विद्वान्न चेत् स गुणचन्द्रमुनिन विद्यानन्दोऽनवधचरणः सदनन्तवीर्यः ॥१४५०॥
कधमत्र विपक्षे बाधनमिति चेत् ! उच्यते-विपक्षो नित्यायेकान्तः, नत्र नित्यस्य प्रमेयत्वं यदि तज्जन्मना प्रमित्या नित्यं तत्प्रसङ्गः प्रमितेरनुपरमात् । अन्यजन्मना चेत् तत्रापि प्रमितिसन्निधौ यदि न प्रापस्य परित्यागः कथं प्रमेयत्वं प्राम्वदेव ? परित्यागे वा कथं नित्यत्वम् अतादव- १५ स्थ्यात् । प्रांमतिभागभावस्यैव तदा परित्यागो न नित्यरूपस्य, न चैवमप्रमेयत्वं प्रमितिमावदिति चेत्, न; सर्वस्यापि ततस्तत्त्वप्रसङ्गात् । अप्रतिभासनान्नेति चेत्, सिद्धस्यापि किं प्रतिभासनम् ? तदन्तर्भाव एवेति चेत्, अनिवृत्तः प्रसङ्गः । विषयभावापत्तिरिति चेत्; कथं मामूपस्यापरित्यागः ? इति न किञ्चिदेतत् ।
भवतु अनित्यमेव तत्त्वमिति चेत् तदपि अयोग्यमप्रमेयमेय 'न्योमकुसुमवत् । योभ्यश्चेत् ; २० कुतो न सर्वस्यापि प्रमेयम् : नियतं प्रत्येव योग्यत्वादिति चेत् स यदि संसारी न सर्वज्ञस्य प्रमेयम् । सर्वजश्वेत् । न संसारिणः । उभयोरपीति चेतः संसारिणः सर्वज्ञत्वं सर्वज्ञयोग्यवस्तुप्रमितौ तेन सर्वज्ञस्य तश्च ममिण्यता तद्विषयस्यापि सर्वस्य प्रमितेः, अन्यथा तस्य तयोग्यस्य च वस्तुनः प्रतिपत्तुमशक्यत्वात् । नासी वस्तुनस्तयोग्यत्वं प्रत्येतीति चेत्; किं पुनः स्वयोग्यत्वादन्यदेव तत् ! तथा चेता वस्त्वपि तहिं तदेवाद्विन्नमेवेति कथं सर्वज्ञवेधे तदुपदेशादपि संसारिणः प्रतिपत्ति: २५ जास्फ्धस्येव रूपे चक्षुष्मदुपदेशात् ! तयोरपि कयश्चिदेय भेद इति चेत्, सिद्धं तर्हि प्रतीतम.
१ऊहस्य। २ "शपममिप्रेतमप्रसिद्ध मिति विशेषविशिष्टस्याग्नः" -सा०टि०।३व्यम्पृ०...टि०...| ४ "सर्वमनेकान्तात्मकं प्रमेयस्वादिरपत्र"तादि०। ५ "अनवरतम् । निल्यानबरतापसमित्यमरः । ता०टि०।६ 'प्रमेयत्व' -ता-टि०। ७-ति स चेत् आ०, ब०, । तदन्त
वादेवेति इति सचेत् प०1८ गगनकु-श्रा, 40, प०। ९ "अमस्य" -तार दि०११० "जनम्" तास टिक।