________________
न्यायविनिश्चयविवरणे
[२।१००-३ तथार्थेऽमस्यसम्भूष्णुधर्मो न बहिरातः ॥१२॥
सर्वथैकान्तविश्लेषे साध्यसाधनसंस्थितेः । इति ||
बहिर्भावाभावी साध्यसाधनयोः बहिः तादवस्थ्यात् तेदव्यपदेशोपपत्तेः तस्य अझनम् अः यस्ता माग गर्ग' इति शेर | कः कीदृशो न भवति । धर्मः पराश्रयः प्रमेयत्वादिः अर्थेऽर्थक्रियासमर्थे असति अविद्यमाने असम्भृष्णुः साधुसम्भवविकलः । कुत एतत् ? सथा तेन बहिरातस्तस्य तथात्यप्रकारेण साध्यसाधनयोस्तद्धावस्य भावप्रधानत्वात् निर्देशस्य, समन्तादतिव्याप्त्या स्थितेः । तथा हि-विवादापनः पुरुषः किश्चिज्जो रागादिमान वा पुरुषत्ववक्तृत्वादेः रध्यापुरुषवदित्यस्यापि गमकत्वप्रसङ्गः सत्येव रथ्यापुरुषे किश्चिज्जत्वादी तस्यो
पलम्मात् असति च पाषाणादौ अनुषलग्भात् अविनाभावप्रतिपत्तरुपनिपातात् । न यहिद१० र्शनमात्रात् तस्याविनाभावोऽपि तु तादाम्येन तदुत्पत्त्या या प्रतिबन्धात्, न चामिहास्ति
प्रमाणाभावात् । न हि क्रिश्चिज्ज्ञत्वादेः स्वभावः कार्य वा पुरुषत्वादिकमिति प्रमाणमस्ति, सर्वज्ञत्वादी तद्विपक्षे ऽपि तस्याविरोधादिति चेत् ; किमिदानी शिशपात्वधमादावपि प्रमाण यतः प्रतिबन्ध सिद्धया गमकत्वम् । तदेव भूयःप्रवृत्तं बहिः प्रत्यक्ष-सव्यावृचिद्वितयमिति चेत्, न, प्रकृतेऽपि
सस्य भावात् । विपक्षे तद्बाधकमवृत्तिरिति चेत् । तस्या अथि तद्रूपत्वे न किञ्चित् परिहृतम् । १५ मतदृपत्वे कुतस्तदुत्पत्तिः ! तत एवेति चेत्, अनिवृत्तः प्रसाः। तदन्यत इति चेत, न तर्हि कचिदपि
बहिरुलम्मतव्यावृत्त्योरुपयोग इत्यसङ्गतमेतत्-“बाधस्य कार्यहेतोः स्वभावविशेषस्य च कचिदाधारे प्राक्प्रवृतगृहीतविस्मृतप्रतिबन्धसायकप्रमाणम्भृतये अन्यत्र प्रवृत्तिरपेक्षखीया।" [
इति । ततो दर्शनतन्निवृत्तिलक्षणमेव विपक्षे तत्सत्ताबापनद्वारेण धमशिश्चपाखादायपि तादात्म्यादिपतिबन्धसाधक प्रमाणमित्यङ्गीकर्तव्यम् । तच्च प्रकृतेऽप्यस्तीति २० कथनासिव्याप्तिः !
'सर्वथा' इत्याद्यत्रैवाव्याप्तिप्रदर्शनपरमुपपत्त्यन्तरम् सर्वथा सर्वप्रकारेण नित्यमेष अनित्यमेव स्थूलमेव सूक्ष्ममेव परस्परभिन्न तद्वितयमेवेत्यादयः एकान्ताः सर्वथकान्ताः तेषां विश्लेषो यस्मिन्नसौ सर्वथैकान्तविश्लेषोऽनेकान्तः तस्मिन् साध्ये साध्यसाधनसंस्थितेस्त
दावस्य सम्यगवस्थानात 'अर्थे सति' इत्यादिना सम्बन्धः । तथाहि-सर्वमनेकात्मकं प्रमेयत्वादित्यत्र २५ न पहिरुपलम्भ-सद्व्यवच्छेदी सपक्षविपक्षयोरेव, सर्वस्य पक्षीकरणेन असम्भवात् । न चेहाविना
भावो नास्ति, विपक्षे माधकसामर्थ्यात् तदवगतेः । बाधकमप्यूहज्ञान बहिर्दर्शनादर्शनाभ्यामेव अन्यत्र तथाभिधानात् तत्कथमिह तदभावे तत्सम्मव इति चेत् ! न; नियमाभावात् । न बर्य
ताञ्चद्वीप-श्रा०, ब०, ५०१ २ तस्यां गमनं गोऽवगमः आ०, ख०, प० । ३ सम्मतादिति म्याप्यासिद्ध ५०, समन्तादिति व्याप्पया आ०, १०,४त-प० ।५ प्रत्यक्षतद्व्याक्तिद्वितयख्यत्वे । ६ तथास्यकार्य-श्रा०, बन,प०।७ “सम्भवप्रस्ययत्तः प्रत्यक्षानुलम्भतः ।" -प्रमाण सं का०२२१ "ग्रन्थान्तरे अकलदेवैस्तथाभिधानात, तदनुमारिभिर्माणिक्यनन्दिभिरक्त पथा उपलम्भानुपलभनिमित्तं व्यासिहानमः।" -साटि० ।