________________
२०४ न्यायविनिश्चयविवरणे
[२२१७३ वस्प व्यतिरेकत्वात् । अन्वयिनि तदाक्षेपरहिते निदर्शनान्तरे तदप्रतियतेरिति चेत् ; अन्यय्यपि न भवेत् पटादौ अनाक्षिप्तव्यतिरेके अन्वयस्याप्यप्रतिवेदनात् । अन्वयस्य प्राधान्यात् अन्वय्येवायमिति चेत्, न; साध्यप्रतिपक्षावविनाभावस्यैव प्राधान्यात् , सत्येव तस्मिन् व्यभिचार निवृत्तेर्निर्णयात् । सदाक्षेपकत्वेन दृढमन्वयस्यैव प्राधान्यमिति चेत्, अस्तु तहिं पक्षधर्मस्थैव प्राधान्यम्, असति तस्मिन् ५ अन्वयस्याकिञ्चित्करत्वात् । ततो न तदापात् तदेव तदित्युपपन्नम् । नापि ततोऽर्थान्तरं तन्नेति;
व्यतिरेक्यादौ अर्थान्तरस्यैव तस्य भावात् । विपक्षव्यावृत्तिरूपं खरचयिनागावित्वमेव तत्र व्यतिरेकः । तच्चाबाधितविषयत्वादेः अर्थान्तरगेट, मन्या सुमौन लिलावामानुग त्राग्यपाक्लिविषयत्यादिकमेवाविनाभाविवं विपक्षव्यतिरेकस्तु तन्निर्णयार्थ एवेति चेत् कुनम्ततस्तस्य निर्णयः ? सति
तस्मिन् तस्यावश्यम्भावात्; तर्हि साध्यस्यैव स्यात् तदविशेषात् , तकिमन्तर्गडुनाऽवाधितविषयत्वादिना १० साध्यसद्भावनियमाभावे तस्यापि दुर्लभत्वात् । ततस्तस्मादर्थान्तरमवाविनामायित्वम् , तस्य चान्वयिन्याक्षेपे अन्वयव्यतिरेकित्वमेव तस्य नान्वयित्वम् ।
असिद्धत्वाच्च । तच्च अर्थान्तरस्य सत्तायात्तत्सम्बन्धस्य च प्रतिक्षिप्तत्वात् । सिद्धस्यापि न गमकत्वं व्यभिचारात् । सं च तेनैव प्रत्यक्षेण, यद्विषयत्वं साध्यं परमाण्यादीनाम्. सत्यपि तस्य सत्जसम्म
धित्वे प्रत्यक्षवाभावात् । प्रत्यक्षमेव तदप्यन्येन प्रत्यक्षेणेति चेत्; तेन तर्हि व्यभिचारः स्यात् । १५ तस्यापि तदन्तरेण प्रत्यक्षत्रे ज्वेव वक्तव्यमनवस्थाने च । तेन सर्वस्य प्रत्यक्षत्वम् , तस्य वन्येन
सचानषस्थानमिति चेत्, न तेन स्वविषयस्य प्रत्यक्षवे स्वरूपवेदनप्रसङ्गात् । " हि स्वरूपमप्रतिपथमानं तद्विषयतया परं प्रत्यक्षयितुमर्हति । भवतु तर्हि स्वत एव तस्य प्रत्यक्षत्वमिति चेत्, न; स्वसंवेदनस्यासन्निकर्षजत्वेनाप्रत्यक्षत्ये ततः कस्यचित् प्रत्यासत्वानुपपत्तेः । परप्रसिद्धया प्रत्यक्षमेव स्वसंवेदनं स्पष्टावभासिधावतो नव्यभिचार इति चेत्; 'स्वप्रसिद्धया तहिं तदभावाद्वयभिचारश्चेति दुस्तरं व्यसनमाप
दाहरणमुपपन्नम् ।
यदप्यन्वयिनः “सपक्षव्यापिनस्तदुपदर्शितम्-परमाण्वादयः कस्यचित् प्रत्यक्षाः प्रमेयस्वात् कुम्भाविवदिति तदपिन युक्तम् व्यभिचारस्य तत्राप्यविशेषात्। अपि च, यदि "प्रमितिरेव प्रमेयस्वम्। न पक्षधर्मत्वम् , तस्याः प्रमातृनिष्ठत्वेन परमाण्वादिष्यभावात् । तत्सम्बन्धः तदिति चेत्; तस्य यदि
प्रश्पक्षत्वेऽपि न प्रमेयत्व न सपक्षव्यापित्वं प्रमेयत्वे '' तत्राप्यापरस्तत्सम्बन्धः तस्यापि प्रमेयत्वे ' - पुनर२५ परस्तरसम्बन्धः इत्यपर्यवसायी तत्मबन्धः प्राप्नुयात् । न चैवं प्रतीतिः प्रमेयत्वस्यानवस्थितेः । अथ
स एव न स्वप्रमितिसम्बन्धं तेषां प्रतिपद्यते यतो ऽयं प्रसङ्गः, अपि तु पर एव, तेनाधि स्वतत्सम्बन्धस्य न प्रतिपत्तिः, ततोऽपि परेणैव प्रतिपत्तरितिः तन्न, स्वयमप्रमितस्याज्ञातासिद्धवप्रसवात्' । अस्त्येव याविना परमाण्वादिषु सस्य प्रतिपत्तिस्तत्सम्बन्ध एव तस्य तेनाप्रतिपत्तिरिति चेत् ।
१-तिरि-आ०, ब०, प०।२ चेताह आ ब , प०।३-जन तदयो- आ०,५०, प०। ५ व्यभिचारः । ५ कस्यचित् प्रत्यक्षस्य । ६ वम्युनः । ७ तर्हि आल, ब, प०। परप्र- आ०,व० प०।६ स्वप-आश्व०प०।१० प्रमितेरेव प०।११-पत्वात् आ०, च, प० । १२- स्पेन-आर. ब०, प०।१३-दूस्यासिनत्वप्र-आब, प०।