________________
२१७३ ]
अनुमानमस्ताचः
२०५
न पंक्षीकृते तत्रापि तदप्रतिपत्तौ तदवस्यत्वात् भागतस्तदसिद्धत्वस्य । तदपक्षीकरणे तु नात्र कचिदिति सर्वदर्श निर्दिष्टः स्यात्। भवतु कस्यचित् सातिशयज्ञानस्य योगिन एव तथा निर्देश इति चेत्; न; अत्रापि व्यभिचारसम्भावनस्यानिवृत्तेः । शक्यं हि वक्तुं यथा तस्य विद्यमानोऽपि तत्सम्बन्धो न प्रत्यक्षस्तथा परमाण्वादयः प्रमेया अपि विरोधागावान् कुम्भादौ विद्यमानस्यापि साध्यान्ययस्याप्रतिपत्तेरविशेषात् । ततो योगिनोऽपि स पत्यक्ष एव वक्तव्यः इति तस्यामेव न ५ सक्षव्यापित्वम् । यत्वेऽपि तस्य स्वयममिती मागसिद्धत्वम् । प्रमिती पुनः तत्सम्बन्धस्यापि स्वयमेव प्रमितिः पुनरपि तत्सम्बन्धस्येति कथन्न तस्यापर्यवसायिन एव प्राप्तिः पर्यवसाने बा तद्वर्तिनस्तस्याप्रमेयत्वमेव प्रत्यक्षत्वेऽपीति न सपक्षव्यवित्वमस्य ।
"
!
यदपि व्यतिरेकिण उदाहरणमुपपादितम् - नेदं निरात्मकं जोवच्छरीरम्, प्राणादिमत्त्रात् यत्तु निरात्मकं न तत्प्राणादिमन् यथा लोष्टादि, प्राणादिमन्च जीवच्छरीरम् अतो निरात्मकं नेति तत्र ययात्मा १० न प्रतिपन्नः कथं यत्र नैरात्म्य न तत्र प्राणादिः इति तन्निवृत्त्या प्राणादिनिदर्शनम् ? अप्रतिपत्र निवृत्त्युदर्शनयोगात् । प्रतिपत्रश्चेदन्यतः व्यर्थमिदम् अतोऽतिपत्तेरेव साध्यत्वात् । उपायान्न दोष इति चेत्; भवेदेवं यदि तरनपेक्षामुपायः स्यात् न चैवं तदपेक्षयात्राप्यात्मनिवृत्त्युपदर्शनात् । अत एव तु तत्प्रतिपची भवति परस्पराश्रयः सत्थामतस्तत्प्रतिपच व्यतिरेकनिर्णीतेः ततश्च तत्प्रतिपत्तेः । अथ मा भूत् तत्प्रतिपत्तिः, तथापि भवितव्यं तेन विशेषेण यो लोष्टादी १४ स्वनिवृत्त्या प्राणादीन्निवर्तयति । स्वरसतस्तन्निवृत्तौ जीवच्छरीरेऽपि प्रसङ्गात् । तस्यैव चेह साध्यत्वम्, आत्मव्यपदेशस्यापि तत्रैव करणादिति तदपि न युक्तम् चार्वाकट्या भूतपरिणामस्य सौगतकल्पनया चिचसन्तानस्य च तद्विशेषस्य सम्भवात् । तस्य निषेधात्तदन्य एव स विशेष इति चेत्; तन्निषेधो ऽपि यद्यन्यत्वमात्रे पर्यवसितः, तस्यैव तन्निवर्तकत्वं नाभिमतस्य । अतत्पर्यवसायि तु सिद्धस्तत एवात्मेति तदवस्थमस्य वैयर्थ्यम् । नन्वतः प्रतीतः यैव तन्निषेधादपि विशेवावधारणं तत्कथमस्य वैयमिति ? तन; तथापि साक्षादस्य रतियतानुपायत्वात् । अथ अत सति न तर्हि पूर्व विशेषमात्रस्य परिज्ञानमिति कथं निषेधावतारः तस्य तत्परिज्ञाने पुनस्तद्विशेषप्रतीक्षायामेवोपपत्तेः । कथं वा तत्सदायादपि अतस्तत्प्रतिपतिः कथं च न स्यात् स्वनिवृत्या लष्टादौ प्राणादिनिवर्तयैव तदुपपतेः । न च भवदनुमतस्य तत्रापि निवृत्तिः सर्वगतत्वात् । स्वरूपतस्तदभावेऽपि सम्बन्धविशेषतोऽ स्त्येव 'सेति चेत) तयैव तर्हि साध्यत्व निवर्तकत्वात् नात्मनः । सत्यमिदम् तस्यैवात्मशरीरसंयोगमे २५ अत्मनो जीवच्छरीरे साधनादिति चेत् कथमात्मनि विप्रतिपत्ती तमसाभित्वा तद्विशेषस्य साधनम्, आम्रान् पृष्टस्य 'कोविदाराख्यानवदुपपन्नम् ? अमस्तुताभिधानेन निमवाप्तेश्च । विजतिपत्तिरवि तत्रैवेति चेत्; न तथाप्यात्मन्यसाधिते तत्साधनस्यायोगात् । आत्मगतो हि धर्मस्तसिद्धावेव साधनो नान्यथा ।
२०
१ पचे कृते आ०, ब०, प० । २ विरोधात् आ०, ब० ३ श्वयप्र- आर ब प० । ४ नदं निरात्मकं जीवच्छरीरप्रमाणादिमत्वप्रसङ्गात् । न्यायवा० पृ० ४६ । ५ यद्यात्मनात्रआ०, ब०, प० । ६ निवृत्तिः । ७ तमसावहितत्वात आ०, ब०, प०८ 'कचनार' इति मात्रायान् ।