________________
२/१७३ ]
अनुमानप्रस्तावः
२०३
न्तरस्य स्पर्शस्येति ! अविनाभावादेः पूर्ववदेव प्रत्यवस्थानम् । भवतोऽपि कथं घूमो ऽयमग्निमान् धूमत्वादित्यग्निमत्त्वज्ञानमेवाग्निज्ञानमिति चेत् ? अग्नितद्धर्मविषयतया लिङ्गादेव तस्योत्पत्तेः । न चैवं भवन्मते सम्भयति ; लिङ्गस्य अग्न्यपेक्षया व्यधिकरणत्वेनापक्षधर्मत्वात् । स्याद्वादिमते तु अपक्षधर्मस्यापि गमकत्वात् । न चाविनाभावस्य पक्षधर्मत्वादावेव पर्यवसाय: ; 'सन्ति प्रमाणानि इष्टसाधनात, उदेष्यति शक कृतिकोदयात्' इत्यादौ तदभावेऽपि भावात् । तन्न कारणादिमेदेन मित्रैविध्यस्य सम्भव इति । ५ वार्तिककारेण तु 'पूर्ववच्छेषक्त् सामान्यतो दृष्टम्' इत्येतदेव त्रिसूत्रीकृत्य सद्विषयतया अन्वय्यादिभेदेन त्रैविध्यं लिङ्गस्योक्तम् । तत्र पूर्ववच्छेषवदित्येकं सूत्रम् । पूर्वशब्दः पक्षयाची पक्षस्यैव कथाश्रयेऽपि पूर्वमभिधीयमानत्वेन पूर्वस्वात् सं व्याप्त्या विद्यतेऽस्येति पूर्वक्त् पक्ष विद्यमानमित्यर्थः । शेषः सवक्षः तस्यैव लिङ्गाङ्गत्वेन प्रस्तुतयोः पक्ष सपक्षयोः पक्षस्योपयोगे शेषत्वोपपत्तेः स विद्यते ऽस्येति शेषवत् सपक्षे देशतः कार्त्स्यतो वा विद्यमानमिति १० यावत् । अनेनान्वयी हेतुरुक्तः । पूर्ववत्सामान्यतो ऽदृष्टमिति द्वितीयम् । पूर्वयदिति व्याख्यातम् । विपक्षे सामरस्येनान्यथा वा यन हृष्टं तत् सामान्यतो ऽहृष्टम् अनेन व्यतिरेकिसाधनमभिहितम् । पूर्ववच्छेषवत सामान्यतोऽष्टमिति तृतीयम् अनेन चान्वयव्यतिरेकीति । तत्र सपक्षैकदेशषृत्तेरन्वयिन उदाहरणम्-परमाण्वादयः कस्यचित् प्रत्यक्षा: सत्तासम्बन्धित्वात् घटादिवत् । तद्वृत्तित्वं वास्य
दावेव सपक्षे भावात् सपक्षेऽपि सामान्यादौ विपर्ययात् । न चेदमत्राशङ्कनीयम् ' त्रैरूप्यादेरत्रास - १५ मावहेतुत्वमन्वयिन इति " तत्सममताया अन्वयव्यतिरेकिण्येवाभ्युपगमात् इतरयोस्तु यथासम्भवं तदुपगमात् । अत एव चित्रभानोर्वचनम् - ""अन्वयादीनि रूपाणि साकल्येन अन्यतमवैकल्येन वा यत्र सन्ति तदनुमानम्" [ ] इति । सत्रोच्यते यद्यन्वविनोऽविनाभावो नास्ति कथं गमकत्वं व्यभिचारसम्भवात् । अथास्ति; व तस्य प्रतिपत्तिः ? पक्षधर्म एव तस्याचाघितविषयत्वासत्प्रतिपक्षत्वाभ्यां प्रतीयमानस्याविनाभावितयैव प्रतिपत्तेरिति चेत्; न किञ्चिदिदानीं २० सपक्षे सत्त्वेन ? अविनाभावाधिगमादेव हेतोर्गमकत्वात् । तस्य च विनैव तेन भाषात् । भवतु "सप सति तत्प्रतिपत्तिरिति चेत न तत्राप्यन्वयस्यैव सति सत्त्वलक्षणस्य प्रतीतेर्नाविनाभावस्य । न चान्वय एवाविनाभावः असत्यसत्त्वस्य "तत्वात् अभावस्य च भावमेदिन एवाभ्युपगमात् । अथानाधित विष यत्वादिकमेव अविनाभावित्वम्, तच्चान्वयिनः स्वरूपमेव, ततः सपक्षे तत्प्रतिपत्तिरेवाविनाभावित्वस्यापि प्रतिपत्तिरिति तत्रोच्यते- किं तद्विषयत्वादिना तस्याक्षेपात्तदेव तदित्युच्यते, किंवा ततोऽर्थान्तरं तन्नेति ! २५ प्रथमविकरूपे कथमाक्षिताविनाभावस्यै वाम्वयस्य प्रतीतेः अन्वयव्यतिरेक्येवायं हेतुर्न भवेत् ! अविनाभा
१
;
-
"
१ मना- आ ब०, प०२- सू- आ, ब०, प० । ३ “भविषमिति अन्जवी व्यतिरेकी अन्वयव्यतिरेकी चेति" न्यायवा० पृ० ४० । तुलना - " तदनेन म्यायवार्तिफरीकाकारव्या पानमनुमानसूत्रस्य त्रिसूत्रीकरणेन..." त० श्लो० पृ० २०६ प्रमेयकः पृ० ३३२ । ४ बादल्पवितण्डालक्षणकथात्रयेऽपि । तथाऽत्र योषि आय, ब०, प०। ५ सरवण्या- आ०, ब०, प०1६ अशिष्टत्वेन ।
।
७ सपक्ष कदेशत्रु तित्यम् । तत्र सम- आ०, ब०, प० । प० । १२ अधिनाभावत्यात् । १२ कथमादिप्तो वि
अन्त्रस्यादी- ता० । १० देव-आ०, ब०, आ०, ब०, प० ।