SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ न्यायषिनिश्चयविवरण [२।१२६ प्रकृतं प्रमेयत्वं सत् अस्ति सर्वत्रेति शेषः । किं रूपम् । प्रत्यक्षं तत्परिच्छेदयोग्यरूपम् । तथा परोक्षा अस्पष्ट। अर्थगतिः स्मरणादिः, अत्रापि तद्योम्यमेव रूप तद्विषयत्वादुच्यते । ततः प्रत्यक्षपरोक्षप्रमाणब्यापारयोग्यत्वं प्रमेयस्यम् , अर्थित्वात् कृश्यस्य । तत्र तस्मिन् प्रमेयत्वे एक लक्षणं प्रधानं हेतुरूप सदिति सम्बन्धः । तथ साध्येऽनेकान्तात्मकचे असति अविद्यमाने विरोधो ५ विघटन प्रमेयत्वस्य, नापरं ततस्तस्य गमकत्वमिति मन्यते । स्यान्मतम्-तद्विरोधस्याप्यन्वयन्यतिरेकाभ्यामेव प्रतिपत्तिर्महानसादौ तदुपलम्मम्मरणाभावे पर्वतादौ प्रतिपन्नेऽपि धूमे तदभावात्, ततोऽन्यत्रं तदुपलम्भाय दृष्टान्तो वक्तव्य इति; स्त्र; अष्टान्तेऽपि विप्रतिपसावत एव साध्यस्य व्यवस्थापनात् । तत्रापि तदन्तरबलात् तरपतिपत्तौ अनवस्था मसात् । अस्ति च तत्रापि विज्ञानादौ विप्रतिपत्ति:-"किं म्यान सा चित्रकस्याम्" १० [अ० वा० २।२१० ] इत्यादि वचनात् । कथं तर्हि तत्मतिपत्तिरिति चेत् ? विपक्षे बाधक वलादेव । तच प्रतिपादितमेव पूर्वमिति नेह प्रतन्यते । निदर्शनवलात्तत्प्रतिपत्तावतिपसङ्गश्च-विवादापन्नः पुरुषो न सर्वज्ञो वचनादे रथ्यापुरुषवत्' इत्यादावपि तदुपनिपातात, वचनादेः किचिज्ज्ञ एव दृष्टस्यापि विरोधाभावात् साध्यविपक्षेऽपि सम्भावनायां धूमादेरषि किन्न स्यात् । तस्य पावकावावेव तकार्यत्वेन नियात् । न चैवं वचनादिरसर्वज्ञस्यैव कार्यं सर्वज्ञेऽप्यनुपलब्धिलक्षण१५ माप्तत्वेनाशक्याभावनिश्वये सदाशबाऽनिवृत्तेः । ज्ञानकायं हि बचनं तच्च यथा ऽल्प तद्धतुम्तथा प्रकर्षवदपि । न हि कारणप्रकर्षः कार्यविरोधी । ततो न तस्य सत्रे नियम इति चेत्, न; प्रकर्षवतोऽपि किञ्चिज्जस्यैव तत्कारणत्वमतिपतेः, "तद्रूपपरित्यागे ज्ञानमेव तन्न भवेत् । अन्यथा उष्णस्पर्शादिविशेषपरित्यागेऽपि दहनादेरदहनादित्वाभावात्, ततोऽपि धूमादिसम्भवे कथं तदनुमानेऽपि दाहायनिस्तत्र प्रवृत्तिः स्यात् । न तादृशो दहनादिरनुपलम्भादिति चेत; न; तादृशे ज्ञानेऽपि २० तुल्यत्वात् । तथापि तस्य भावे पावकावेरपि स्यादविशेषात् । हन्तैवं तत्काय धमादिरपि विलक्षणमेव स्यात् हेतुबैलक्षण्ये तद्वैलक्षण्यस्यावश्यकत्वात् । न च तस्य मसिद्धपावकादिव्यभिचारे तज्जन्मनो व्यभिचार इति चेतः न काष्ठादिविलक्षणादपि मण्यादेरविलक्षणस्यैव पावकादेरुत्पत्तः । तत्राप्यस्त्येव वैलक्षण्य प्रतिपत्तुरशक्त्या तु तदपरिज्ञानमिति चेत् , परिज्ञाने का वार्ता ? ततो विलक्षणस्यैव हेतोरनु मानम् "तज्जन्यविशेषग्रहणेऽभिमतत्वात्" [ हेतुबि० पृ० १५२ ] इति हेतुबिन्दुवचना२५ दिति चेत्, न; तस्य बहिरभावेनान्वयापरिज्ञानात् । पक्ष एवं तत्परिज्ञानं विपक्षे बाधकबलादिति चेत्; १ 'कम्त्यस्य, प्रत्ययस्य त्य इति संशा जैनेन्द्रत्याकरणे ।"-ता०टि: । सत्यपि वि-अ, घ, प०। ३“पक्षधर्मत्वसपक्षसत्वादिकम्"-ता टिक -पिअग्नी श्रामे तद-आ, ब०, प० । ५"पर्वतादि पक्षावन्यत्र"-ता-टि०। ६ दृष्टाय ब-श्रा०, ५०, प०। ७ दृष्टान्तान्तर । ८ एवं आग, ब,प०। ९ज्ञानम् । १० वचनाय । २१ असबसे । १ वचनकारणश्वपरित्यागे। १३ अन्यदोषस्प-या, ब०, प० । १४ "विलक्षणकार्यस्य"-ता० दिः । १५ प्रसिद्धपावकोत्पन्नधूमस्य । १६ मण्यादेरपि विलआफ, य०, प०॥
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy