________________
५
१०
२०
न्यायविनिश्चयविवरणे
[ ३८९-९०
केवलम् आगमनिरपेक्ष' लोकस्य व्यवहर्तृ ' जनस्य बृद्धव मतेः अवग्रहादिज्ञानस्य लक्षणे प्रत्यक्षोक्तेन सङग्रह इति । एतदुक्तं भवति - व्यवहतुं मतिज्ञानेऽपि 'लक्षणलेशदर्शनात् प्रत्यक्ष प्रसिद्धेः 'तदनुरोधेन तदपि प्रत्यक्षतया सगृहीतं न मुख्यतः । मुख्यतः पुनरवध्यादिज्ञानमेव प्रत्यक्षम् समग्रस्य स्पष्टतालक्षणस्य तत्रैव भावात् । एवमपि तथाविवालक्षणादेव प्रत्यक्षव्यपदेशात् किमात्ममात्रातित्वेन कम्पनमिति चेत्; न; प्रवृत्ति"निमित्तवत् व्युत्पत्तिनिमित्तेनापि तत्र तद्भवनिवेदनार्थत्वात् तथातत्कल्पनस्य । ततः स्थितं केवलमित्यादि । कथमागमस्य परोक्षत्वमुक्तम् 'अनुमानं तथागमः' इति, तस्याज्ञानत्वात् ज्ञानस्यैव चागमें परोक्षत्वकथनादिति चेत् ? अत्राह
३६४
श्रवणं शब्दविषयं प्रत्यक्षं तस्य कार्यं यत् यथार्थमभिधेयज्ञानं तस्य हेतुत्वात् स्याद्वादशे भगवत्प्रवचनं प्रमाणमुपचारात् न मुख्यतः । मुख्यतस्तज्जनितस्य ज्ञानस्यैव प्रामाण्याच्चक्षुरादिवत् । प्रसिद्धं हि चक्षुरादेश्पचारादेव प्रामाभ्यं वस्तुतस्तज्ञ्जनितस्य ज्ञानस्यैव रूपादौ प्रामाण्यात्' । तत्त्वत एव स्याद्वादे कृतो न प्रामाण्यमिति चेत् न मुख्यतो १४ ज्ञानप्रामाण्यस्यैव नैयायिकस्योपगमात् । प्रमित्तिहेतुत्वान्' प्रामाण्यमुपगम्यत एवं उपचारस्याप्रतिक्षेपात् । तदेवाह
1
३०
स्याद्वादः श्रवणज्ञानहेतुत्वाच्चतुरादिवत् । प्रमा[प्रमितिहेतुत्वात्प्रामाण्यमुपगम्यते ] ||८|| इति ।
प्रमितिदेतुत्वात्मामाण्यमुपगम्यते । इति । सुबोधमेतत् ।
न चैवं प्रमेयस्य तत्प्रतिषेधो युक्तः तस्यारि "अयंवत्प्रमाणम्" [ न्यायभा० १२१/१] इत्यत्र तद्धेतुत्वेन व्याख्यानात् स्वायोपस्थापितस्य वचनमात्रेण निषेवायोगात् । ततः स्थितं ज्ञानमेव प्रमाणमिति ।
किमिदानीं प्रमाणफलमित्याह
प्रमाणस्य फलं तव निर्णयादानहानधीः । इति ।
16
आबानं च हानं च तयोर्थीः बुद्धिः आवामहानषीः उपलक्षणमिदम् तेनोपेक्षाधीरित्यपि प्रतिपत्तव्यम् । तत्त्वस्य जीवादेः निर्णयः संशयादिव्यवच्छेदरूपोऽधिगमः तेन सहादानहानधी: सत्व निर्णयादान हा नधीः सा प्रमाणस्य उक्तलक्षणस्य फलं प्रयोजनम् । तच्च व्यवहितं तत्त्वनिर्णयः, व्यवहितमादानहानबुद्धिः प्रमाणतस्तस्वनिर्णये पश्चाद्भावात् तत्वनिर्णय एवं प्रमाणं "प्रामाण्यं चेतसः स्वार्थव्यवसायः " [
२५
1
इति वचनात् । स एव कथं तस्य फलं भेदाभावेन तत्साध्यत्वाभावादिति चेत्; न; कथचिप भावात् । तयाहि न स्वनिर्णय एव प्रमाणम् स्वपरिविभागादेर निर्णयविषत्वेनाभावात् । अद्वैतस्य च प्रतिक्षेपात् । नापि परनिर्णय एव स्वनिर्णयाभावे तस्याप्यनुपपत्तेः । उभयनिर्णये च सिद्धः स्वनिर्णयात्मनस्तस्य परनिर्णयात् तदात्मनश्च
१ - केवलस्य ग्य- श्रा०, ब०, प० । २ हर्तुः ज्ञानस्य भा० ० ० ३ क्षणे लेशआ०, ५०, प० । "प्रस्पक्षमा स्पष्टमिति प्रागुक्तस्पध्वस्व ।” सा० टि०४ - सः पुनरविद्यादिशाआ०, ४०, १०५ – तिनं निमित्यति ब०, प०६- एयात त्र आ०, ब०, प० १ ७-मिति नेपा- था०, ब० ए० खात्मामा श्रा० ० ० पान चैप० । १० - तिनियांयो आ०, ब०, प० ।